SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ // 445 // गणधरादिदीक्षा तीर्थस्थापना च विशेषाजातवैराग्यं वरदत्तं नृपं ततः। द्विसहस्रनृपयुक्तं प्रभुः प्रावाजयत् स्वयम् // 7 // धनदेवधनदत्तौ यावाद्यभववान्धवौ / मंत्र्या| सीद्विमलबोधोऽपराजितभवे च यः॥८॥ स्वामिना सह ते भ्रान्त्वा भवं तस्मिश्च जन्मनि / जाता नृपास्त्रयस्तत्रायाताः श्रुत्वा प्रसं| गतः // 9 // राजीमत्याः कथायां स्वान् भवान् वैराग्यशालिनः / नेमे कराम्बुजाद् दीक्षां दक्षा जगृहिरे मुदा // 10 // त्रि०वि०॥ | तैः सार्धं वरदत्तादीनेकादशगणाधिपान् / स्थापयामास परमेश्वरःसुरकृतोत्सवान् // 11 // प्रभोस्ते त्रिपदीं प्राप्य कौतुकं युगपद् व्यधुः / पृथक् पृथक् द्वादशांगी निजामन्तर्मुहूर्ततः / / 12 / / यक्षिणी राजपुत्रीं च बहुराजसुतायुताम् / प्रव्राज्य स्वामिनाऽस्थापि साध्वीवृन्दमहत्तरा // 13 // दशाहरुग्रसेनेन प्रद्युम्नाद्यैः सुतैः सह / भेजे रामः श्राद्धधर्म कृष्णः सम्यक्त्वमेव तु // 14 // शिवारोहिणिदेवक्यो | रुक्मिण्याद्याः स्नुषा अपि / भेजुर्यदुस्त्रियोऽन्याश्च श्राद्धधम्म यथोदितम् // 15 // एवं संघ चतुर्मूतों जातेऽभूदाद्यपौरुषी / व्यस्रा क्षीद् देशनां स्वामी प्रागद्वारा चाऽविशद् बलिः // 16 // बलेः कृष्णानायितस्योत्क्षिप्तस्याद्धं सुरैदिवि / आददेऽर्द्ध परं मास्थं भक्त्वा * राज्ञा जनेन च // 17 // देवच्छन्दे विभौ प्राप्ते वरदत्तो गणाधिपः। द्वितीयां पौरुषीमाख्यत् धर्म तत्पादपीठगः // 18 // इन्द्राः | तदन्ते सर्वेऽपि कृष्णाद्याः माभृतोऽपि च / जिनं नत्वा ययुः खं खमास्पदं सपरिच्छदाः // 19 // गोमेधत्रिमुखः श्यामो यक्षः पुरुषवाहनः / बीजपुरपशुचक्रभृद्दक्षिणभुजत्रयः / / 20 / / नकुलत्रिशूलशक्तियुतवामभुजत्रयः / श्रीनेमिस्वामिनस्तीर्थे जज्ञे शासनरक्षकः // 21 / / युग्मम् / / देवी तु जात्या कुष्माण्डी स्वर्णवर्णाम्बिकाभिधा। सिंहयाना चूतलुम्बिपाशिदक्षिणदोद्वया // 22 // तनूजाङ्कुशभृद्वामदोईया चाऽभवत्प्रभोः / रक्षाकर्वी शासनस्य देवता तत्तपःकृता // 23 // युग्मम् / / सदैव ताभ्यां च सदेवताभ्यां द्वात्रिंशता चा|तिशयैरमुक्तः। तत्रैव वर्षाशरदौ व्यतीत्य प्रभुः पुरं भद्रिलमाजगाम // 24 // अममचरिते भाविन्येवं तयोः सहजन्मनोबलहरिभवे // 945 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy