SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 442 / / सहस्रांशुरिवापास्ततमोभिः शुशुभे स तैः // 49 // नेमि नत्वा ययुः कृष्णादयोऽथ द्वारकां पुरीम् / नन्दीश्वरेऽटान्हिकां तु कृत्वा शकाः जिनेशस्वमास्पदम् / / 50 / / तत्रैव तदहः स्थित्वा द्वितीयेऽन्हि विभुव्रजे / अपारयत्पायसेन वरदत्तद्विजौकसि // 51 // दातुः स्तुतिस्तूर्यनादः चरित्रम् / सुमगन्धाम्बुवर्षणम् / चेलोत्क्षेपो वसुधारा देवैस्तत्रैत्य निर्ममे // 52 // ततोऽन्यत्र ययौ स्वानी स्थाने त्वस्य पदोदिजः / रत्नैः पीठं राजीमत्या बन्धयित्वा मुक्त्यर्थी नित्यमार्चयत् // 53 / / अन्तरंगारिबर्गस्य प्रभुः स्वपुरवासिनः / उच्छेदाय व्यधात्सर्वाश्रवद्वारनिरोधनम् // 54 // रथनेमिसहजेष्वपि रागादिष्वस्त्याः प्रीतिः खलेष्विव / प्रीतिरागन्तु केऽप्यासी योगे मित्र इवाद्भुतम् / / 55 / / नीरागः शंखवद् व्यस्तोपलेपः वाञ्छा तिरस्कृता पद्मपत्रवत् / विजहाराऽप्रतिबद्धो वायुबद् भगवान् भुवि // 56 // रथनेमिरथो नेमेरनुजो भोजनगृहे / गत्वा प्रत्यहमद्राक्षीन्मदिरा-|* क्षीमिमामसौ // 57 / / कुचकुम्भस्थलोत्प्रेक्ष्यमत्तकामेभशालया। बालया दृष्ट्या व्यपेतया चुक्षोभ कौतुकम् // 58 // ततोऽसौ तामुपा- | चारीत्प्रत्ययं नव्यवस्तुभिः / रुजुः सा न्यषेधयत्तं न तद्भावमजानती / / 59 // भ्रातृस्नेहादुपैत्यैष इति भोजसुताऽब्रुधत् / रक्तेयं मयि | मल्लञ्चा स्वीकगेतीतरः पुनः // 60 // भ्रातृजायेति तां मन्यमानोऽसौ नर्म निर्ममे / नान्या सतीनां मूर्द्धन्या त्वहो स्वान्तस्थितिद्वयोः | // 61 / / एतां रहःस्थामन्येयुः स विवोढुमुपारुधत् / ऊचे च नेमिमखों यस्त्वां रक्तामेवमत्यजत् / / 62 / / नकध्यं स त्वयाऽप्रार्थि खां नादरे तु नीरसः / अहं त्वर्थयमानोऽस्मि विनयाद्रचिताञ्जलिः / / 63 / / रुजुर्मगीव सा स्वस्य तं तदाऽमस्त लुब्धकम् / चित्रं चाऽचोधयद् सर्ग-१२ | धर्मद्रुणटंकारडम्बरैः // 64 // स्वारम्भादनिवृत्तं तु तं साऽन्येयुः पुरःस्थितम् / पीत्वा दुग्धमौषधेन वान्त्वा स्थालेऽब्रवीदिति / / 6 / / पि| बेदमथ सोप्यूचे श्वाऽस्मि किं ? यद्वदस्यदः / तयोचे किं ततो नेमिवान्तां मां भोक्तुमिच्छसि ॥६६॥युग्मम्।। तयैवं बोधितो हीणः क्षी- // 442 / / *णाशः स ययौ गृहम् / राजीमती म्मरन्ती तु श्रीनेमिमनयद् दिनान् // 67 // चतुः पञ्चाशदिनानि च्छद्मस्थोऽतीत्य नेम्यपि / आगा
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy