SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ // 413 // सहस्राम्रवणोद्यानं रैवतदैवनम् // 68 // यत्र हुमाग्रपुष्पाणि भान्ति फेनच्छटा इव / पल्लवव्यापृतास्यानां मार्तण्डरथवाजिनाम् // 69 / / * सारणीभ्यः परां वृद्धिं यत्र प्राप्येव पादपाः / शाखाहस्तापितैः पृष्पैः फलैः प्रत्युपकुर्वते // 7 // यत्र प्रवालाभरणास्तालैभ्रमरसंगताः / केवलज्ञान| नटबन्नटयत्युच्चैर्मरुद् वल्लीनटीरिख // 7 // श्रीखण्डाक्षतदुर्वाभियंत्रागन्तुनृणामिव / चिकीर्षुमंगलं धत्ते वनश्री तिलकं मुखे // 72 // प्राप्तौ सम* कृताष्टमो वेतमाधस्तत्र प्रतिमया स्थितः / शुक्लध्यानादिमं भेदद्वयं ध्यायन समाहितः // 73 // अमावास्यामाश्विनस्य पूर्वान्हे त्याष्ट्रगे वसरणरचविधौ / आसदन केवलं ज्ञानं घातिकर्मक्षयात्प्रभुः // 74 // षड्भिः कु० // उदिते केवले तत्र चन्द्र व्योम्नीव कौतुकम् / कोऽप्युद्योतः ना सयाद विष्णोरापरानन्ददायी विश्वत्रयेऽप्यभृत / / 75|| तत्रयुगसनोत्कम्पाः सर्वेऽपीन्द्राः सुरैः सह / बारबन्ददेवैः क्षमापीठं संश्चक्रे योजनावधि / | गमनं च | // 76 / / तत्र देवक्लप्तवात्रयव्याजाद्विभु श्रिताः / रूप्यस्वर्णरत्नशैला दोषत्रयभयाद् ध्रुवम् // 77 / / रत्नवापीधूपघटीपताकातोरणादि कम् / सर्व वर्ण्य सुरैः क्लुप्त प्रतिप्राकारगोपुरम् // 78 // देवच्छन्दं मध्यमे च वप्रे कृत्या सुरा व्यधुः / अशोकदुमुपरिमे विंशधन्व| शतोन्नतम् // 79 // तत्र स्वर्णाब्जदत्ताहिः पूर्वद्वारा सुरैः वृतः / नेमिः प्रदक्षिणीकृत्य त्रिरशोकदुम स्वयम् / / 80 / / नमस्तीर्थायेत्युदीर्य प्राङ्मुख देवनिर्मितम् / रत्नसिंहासनं भेजे मेरुशृंगमिवाम्बुदः / / 81 // युग्मम् / / कृतेऽन्यदिक्त्रये देवः दिव्ये सिंहासनस्थिते / नेमे| मृत्तित्रये तस्थुः स्थाने ख ख सभाः क्रमात् // 82 / / ज्ञात्वाऽथ शैलपालेभ्यः श्रीनेमेः केवलोलपम् / रूप्यस्य द्वादशकोटीः सार्धा स्तेभ्यः प्रदाय च // 83 // दशार्मातृभिर्धात्वग्गैरन्तःपुरैरपि / कोटिसंख्यैः कुमारेरप्यर्द्धचक्रिवलेन च // 84 // युक्तो जनार्दनोऽ| भ्येत्य पट्टेभादवतीर्य च / अभिगमेन समवसरणे प्राविशन्मुदा // 85|| त्रि०वि०॥ तृतीयवप्रोदग्द्वारा गत्वा दत्वा प्रदक्षिणाः / | विष्णुर्भावस्तवेनाथ नेमिनाथमवन्दत / / 86 / / भालस्थकरकोशोऽथ स्वभक्तिव्यक्तये पुनः / श्रीनेमि जिनमस्तावीदेवं देवेश्वगन्वितः // 443 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy