________________ श्रीअमम // 440 // * // 12 // ततो यद्यपि तेनाऽहं न गृहीताऽस्मि पाणिना। तथाप्यग्राहिषि हृदा स्वपृष्ठस्याऽनिषेधनात् // 13 // ततो नेमि विना नान्यः जिनेशशरणं कोऽपि राजसः / प्रतिज्ञायेति सा मौनं निन्ये ध्यानमुखीः सखीः / / 14 / / राजीमत्याः प्रतिज्ञां तां जनात् ज्ञानत्रयादपि / ज्ञा- चरित्रम् / | त्वाऽपि निर्ममो नेमिर्तस्थौ मौनेन तत्त्ववित् // 15 // वर्ष यावदतो नेमिहेनो वृष्ट्याऽसिञ्चन्महीम् / समुद्रविजयादीनां नेत्रौधोऽश्रा- दीक्षाभिषे म्वुनः पुनः / / 16 / / स्वामिभावं तदा ज्ञात्वाऽऽसनकम्पादुपेत्य च / सर्वेऽपीन्द्राः प्रभोर्दीक्षानानं तीर्थोदकैय॑धुः // 17 // लिप्वा शमे- को वृतार्थ|न्दुज्योत्स्नाभैश्चन्दनस्तं व्यभूपयन् / दिव्यवस्वादिलंकारेव्रतश्रीप्रहितरिव / / 18 / / नाम्नोत्तरकुरुं रत्नशिबिकामिन्द्रकारिताम् / नरदेवस Kगमने राजी| हस्रेणोद्वाह्यामारूढवान्प्रभुः // 19 // तत्र सिंहासनासीनः प्राङ्मुखो वासवैः क्रमात् / धृतच्छत्रः मूत्रिताष्टमंगलो धृतचामरः // 20 // मती सखि विज्ञप्तिः प्रसुरासुरैः पितृमातृवगै रामाच्युतादिभिः / अन्वीयमानः संस्तूयमानो बन्दिजनघनैः // 21 // स्पृष्टं चानेकशो द्वारवतीयुवतिविभ्रमैः। भोर्मोनता अस्पृष्टमिव सौभाग्यं सद्भाग्यालभ्यमुद्वहन् / / 22 / / गीयमानः सुरैर्वृन्दैस्तूर्यसांराविणैर्दिशः / गापयन्निव कीर्ति स्वां सौधात्प्रातिष्ठत | प्रभुः // 23 // च० क० / / गृहाभ्यणेन तं यान्तं विवोढुं संयमश्रियम् / दृष्ट्वा राजीमती सद्यः शुचा मृच्छां समासदत् // 24 // ततस्तस्याः सखी चारुमुखी स्थित्वा पुरः प्रभोः / इति निन्दामूचारम्भानुपालम्भानवोचत / / 25 / / स्वामिन् ! संयमलक्ष्मीस्ते प्राज्यं कार्ग-१२ राज्यं हरिष्यति / मनः पुनः केवल श्रीमति मुक्तिनितंबिनी // 26 // सर्वसाधारणीषु वं नीरागास्वनुरागिताम् / पण्यांगनास्विवैतासु | सर्वथा मा कृथा वृथा // 27 / / भवाष्टकभवप्रौढप्रेमसम्बन्धबन्धुराम् / अनन्यरागिणी बालामनाथां विरहातुराम् // 28 / / जानन राजी 1 // 44 // |मती देव! नैवं त्यक्तुं त्वमर्हसि / क वा विवेकः स्यात्पुंसां धृतस्त्रीहतचेतसाम् // 29 // युग्मम् // प्राग्निगृह्य जरासन्धवधे राज्ञां दशायुतीम् / अहो कृपालुः सत्वेषु तां वोढुमधुना भव // 30 // हीना भाग्यैः किमेतेभ्यः पशुभ्योऽपि नृपात्मजा / यदेतन्मात्रयापि त्वं