SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 1 // 439 // शलाकामिर प्रभोः / चित्रं चरित्रं दिग्भित्तौ न्यस्य धात्रोदमील्यत // 94 // उच्चैः सा विललापे सख्यः पश्यत मे प्रियः / अन्ववाजि * स्वयं रनवलयैः प्रस्थितैः करात् / / 95 // क्षणं व्यलम्बि नो धृत्या चित्तेनाऽचालि तत्पुरः। किं ? बहुक्तैरय सार्वः प्राणैरप्यनुगं- राजामत्या मूर्छा स्यते // 96 // युग्मम् / / रे देव नैव नेमिमें सृष्टश्चेद् भवता वरः / मद्गृहं तत्किमानिन्ये ? ख्याता वा वक्रता तव / / 97 / / मामुद्वोढ विलापो मनाचेचं नाभूः कृष्णमुखात्ततः / फि ? वृताऽहं त्वया नेमे ! किंवाऽऽगात् खं गृहं मम / / 98 // आगत्य वलितः किंवा ? पशून् निश्चयप्रकिंवा ? व्यमोचयः / चेत्कारुण्यादहं तत्किमबला न कृपास्पदम् 1 // 99 / / आशैशवात्सुराहारमनोहारितनौ त्वयि / सौहृदं वाक्प्र- कटनं च तिष्ठा वा स्याचेत् तत्कौतुकं सताम् // 300 // निःशंक ! शंकसे नैव स्त्रीहत्यापातकाद्यदि / हृद्गतं मे तत्वमेव रक्ष मां मा कलंकय * | // 1 // यद्वा प्रीतिलतासर्वकषं नाम तयोचितम् / महाकुलीनचक्रैकनेमेनेंमिरिति ध्रुवम् / / 2 / / त्यक्त्वा रागवतीं सन्ध्यां भानुना भवता च माम् / चलप्रकृतिता स्त्रीभ्योऽपनीता स्वीकृता स्वयम् / / 3 / / श्रीनन्दनतया बिभ्यत्किंवा स्मरहरं स्मरन् / अपराशरोऽभूस्वं यदस्मात् त्रिजगजयी // 4 / / किश्च प्राकर्मभिर्योऽत्र प्राणी यस्य कृते कृतः। स तेन योज्यतेऽसत्या बागेपाऽभूद् वृत्तेस्तव / / 5 / / अतो|ऽनुमानतो मन्ये प्राग्भवेषु मया विना / भवान्नारंस्त नामुक्त नाशेताऽतप्त नो तपः / / 6 / / वज्रादपि कठोरोऽभूद् दुर्गहचानिलादपि / यदिदानी ध्रुवं तेपां कर्मणामभवत्क्षयःजा त्रिवि०॥ सख्यतामूपिरे गेमेरप्रतिष्ठस्य पान्यः। नामापि मा ग्रहीदेवि! क्लीयो भावी व्रती ह्यसौ // 8 // अनूढामपि यचां सोऽत्याक्षीतत्साध्वऽभूत्सखि / यदुवंशजनिस्तादृक् क्वाप्यन्यः परिणेष्यति // 9 / / प्रोचे महासती राजीमती कोपवती सखीः / दुरे प्रयात भोः पापाः किमेवं ब्रूथ मत्पुरः॥१०॥ वैदग्ध्यमेव सृष्टं वो न विवेकस्तु वेधसा / न // 439 // जानीथ मत्कुलात्मकुलयोर्यत्त्रपाकरम् // 11 // अनिच्छताप्यहं तावन्नेमिना वचसाहता / मयाऽऽदद्रे तु वचसा मनसाऽप्ययमेव हि 43984 1998--186058982163-08-232-28-11
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy