________________ श्रीअमम-* शास्त्रयदौच्यत // 75|| जायमानो हरेदारान् वर्द्धमानो हरेद्धनम् / प्रवसंश्च हरेत्प्राणान्नास्ति पुत्रसमो रिपुः // 76 / / अथैतदप्यऽभीष्टं जिनेशवो महानेम्यादिभिः सुतैः / तज्जातमेवाऽऽनन्दं तु कर्ताऽहं संयमश्रिया / / 77 / / श्रुत्वेति पितरौ मूर्छाविधुरौ यादवैः सह / क्ष्मांगतौ चरित्रम् / // 438 // चन्दनाये शाश्वासयद् धैर्यवान् हरिः // 78 / / ऊचे च नेमिनं भ्रातर्यथा करुणया पशून् / अन्वग्रहि तथा अत्यन्तदीनौ स्वपितरौ न स्वाभिप्राकिम् ? // 79 / / उपेक्ष्य मदनव्याधवध्यां राजीमतिमृगीम् / पशून मोचयतः किं ? ते दयायाम वैशसम् // 80 // मम रामस्य वायप्रकाशनं तेऽभूत् किञ्चिद्वैराग्यकारणम् / तद् ब्रूहि क्षाम्य राज्यं चादत्स्व वेत्री तवाऽस्म्यऽहम् / / 81 / / स्वाम्यूचे कृष्णबन्धो ! निबन्धो ते | वार्षिकदा नारम्भश्च नियुक्तिमान् / पिदन् कन्यां च युष्मांश्च मोचयिष्यामि बन्धनात् // 82 / / एतदर्थ मयाऽऽरम्भि चारित्रनृपतिः सखा / तदेषां परमार्थेनाहमेवास्मि सुखाकरः // 83 / / परीपहचमू|रान्तरास्ते घातिकर्मजा / तत्सख्यरोधिनीत्युक्ते शाङ्गिणोचे पुनः प्रभुः // 84 // विवेकशाणनिौतमकुण्ठं तजयेऽस्ति मे / वैराग्यशस्त्रं पश्यैतत् सहजज्ञाननिर्मितम् / / 85 / / वैराग्याद् विषयेच्छाया घाते देहस्पृहात्यजः / क राज्येच्छाऽस्तु सिद्धं तत्सख्यं शमनृपेण मे / / 83 // उक्त्वेति पित्रोमा॑त्रोश्च यदूनां च कटुस्वरम् / रुदतामप्यगात् सूतप्रेरिताश्वः प्रभुगृहम् // 88 / / त्रि०वि०॥ तदा चावसरं ज्ञात्वा स्वामी लोकान्तिकैः सुरैः / व्यज्ञापि द्वास्थवन्नत्वा तीर्थ नाथ ! प्रव सगे-१२ तय // 88 / सोऽथ स्वर्णैर्वासवोक्तज़ंभकत्रिदशाहृतैः / वार्षिकदानमारेभे दातुं क्ष्माजनदौस्थ्यहृत् / / 89 / / तदान्यतो विश्वनाथे भानु-* बच्चलिते प्रिये / मूछयाधोऽपतद् भोजतनुजाऽम्भोजिनीव हा // 10 // वयस्याश्च सरस्याभाः कल्लोलेरिव पाणिभिः। शीताम्भोवर्षि // 438 // | भिर्मन्दं मन्दं तामुदतिष्टिपन् // 91 // सा लब्धचेतनोत्थाय श्वासीष्मार्कदुःसहैः। प्रापय्य द्वारकोपान्तशैलक्ष्माजांगलस्थितिम् / / // 92|| समुद्रलहरीभ्योपि संततै रोदनोद्भवैः / निनायाऽनूपतां चित्रं पयःपूरैः क्षणादपि // 93 // युग्मम् / / धृत्वा मपीश्याममुखीं तां