________________ // 435|| -248391846 मागिता राजीमती 4-06-03EREBR | सोऽपि तां स्मृत्वा बलदेवादिभिः सह / गृहेऽगादग्रसेनस्य राज्ञस्तुंगेंऽशुमानिव // 19|| अभ्युत्थायाथ तेनापि हरिमभ्यर्च्य संभ्रमात् / | महार्हासनमध्यास्य तस्थे प्राञ्जलिना पुरः // 20 // तमयाचत्सुतां राजीमतीं श्रीनेमये हरिः / स्वायत्ते प्रार्थना केयमित्युक्त्वा सोऽपि | तामदात् // 21 // तेन सत्कृत्य कृत्यज्ञेनाऽनुव्रज्य जनार्दनः / विसृष्टस्तुष्टिमानाख्यत्समुद्रविजयस्य तत् // 22 // समुद्रविजयः प्रीत| स्तमूचे वत्स ! वत्सलः। पितृषु भ्रातृषु खानास्ति यं ते निदर्शये // 23 // समुद्रविजयः प्रीतिमयः कृष्णश्च पूरुपैः। आह्वाय्य को-| ष्टुकिं मौहृत्तिकं तत्रेत्यध्वोचताम् // 24 // न दक्षिणायने लग्नं यद्यपि स्यात्तथापि नः। शंस नेमविवाहायाऽत्यासन्नं दिनमुत्तमम् | // 25 / / सेहे विवाहनामापि नायं प्राग्विष्णुना पुनः / कथञ्चित्प्रेरितोऽस्त्यद्य विलम्बः क्षमते न तत् // 26 // श्रावणस्य श्वेतपश्यां ततोऽदात् क्रोष्टुकिर्दिनम् / असजतामुग्रसेनसमुद्रावपि सत्वरम् / / 27 / / सरत्नमण्डपेष्वग्रे नित्यशृंगारधारिपु / सरनतोरणेष्वेतदिव्य* सौधेषु योपिताम् // 28 // सन्नाहव्यग्रता देवपूरितेप्सितवस्तुपु / बभूव केवलं नव्यधवलोद्गीतिकौतुकैः / / 29 // युग्मम् / / तदा ददौ द्वारकापि प्रत्यापणगृहोच्छ्तैिः / मञ्चध्वजैः सलास्येव धवलान् किंकिणीरवः // 30 // लग्नासन्ने दिने नेमि श्रीशिवाद्या यदुस्त्रियः। न्यास्यन् सिंहासनं पूर्वामुखं मंगलगीतिभिः // 31 // स्नपयित्वा प्रभु रामकृष्णौ प्रीत्थाऽथ चक्रतुः। बद्धप्रतिसरं हस्तधृतनाराच मात्मना // 32 // उग्रसेनगृहे गत्वा स्वयं राजीमतीमपि / अधिवास्य हरिः प्राग्वदेत्यावासेऽनयन्निशाम् // 33 // संकल्पोपनते नेमी | महानीलरुचावपि / स्फाटिकोज्वलमप्यासीद्रक्तं तस्या मनोऽद्भुतम् // 34 // भावी किं? मे पतिर्नेमिः सुप्राप इति चिन्तया / अन्दोलितं मनस्तस्याः सख्यः स्थैर्यमलम्भयन् // 35 // नेमो नितान्तमेकान्तगतचित्तां व्यनोदयन् / तद्रूपमुपदीकृत्य धात्रीवत्तां दिग- गनाः // 36 // साग्नितैलमयैर्बाणैर्मन्ये पश्चेषुणा हता। प्रापत्तापमोषधीशस्याप्यसाध्यं करौषधैः // 37 // काश्यं चम्पकगौरांगी सा | 435 //