SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनेश // 434 // -*-*-*--*2483R-28-48* चरित्रम् / परिणयणाथं सर्वेषामाग्रहः हरिकान्ताभिराश्रिताम् // 200 // तत्राध्यास्य रुक्मपीठे रुक्मिणी नेमिनं स्वयम् / उन्मृज्य स्खोत्तरीयेण प्रोचे मधुरया गिरा // 1 // तनोः कान्त्या बलेनापि जित ख बान्धवं हरिम् / विधायानेकसम्बन्धमवरोधं पुनर्जय // 2 // खं रूपं यौवनं चेदं सारं किं ? नयसे मुधा / अरण्यनीलोत्पलवद् विना कान्ताकरग्रहम् / / 3 / / कथं स्वस्य पितृन् भ्रातून जगतोऽपि गुरून् गुणैः / लंघयस्याश्रितो वण्टवृत्ति | कुण्ठमते ! वद // 4|| पुरा जिनेश्वराः सर्वे सकलत्रा द्विधाऽभवन् / नवीनस्वं पुनः कोऽपि द्वेधा कौमारमाश्रितः / / 5 / / त्वत्कुले सुव्रतोऽप्यर्हन् भुक्त्वा भोगान् व्रतं श्रितः / तत्वयापि कुलाचारो जिनाचारश्च पाल्यताम् / / 6 // भामाऽथ कृतकोद्भामा ताःप्रोचे सकला | हलाः / निर्लज्जोऽयं पितॄन् भ्रातून मासुंश्वाजिगणन्न हि // 7 // साम्ना न मस्यतेऽस्याग्रे तत्संन्यासः प्रगृह्यताम् / उद्देष्यतां च | हत्या स्वा दण्डसाध्यो ह्यसौ शटः / / 8 // युग्मम् // साक्षेपं जाम्बवत्याद्यास्तामाक्षिप्य निवार्य च। कार्यसिद्धेरौपयिकमाख्युर्नेमे प्रसादनम् // 9 // ततो नेमेः पदोलेगुस्ताः सर्वा हरिवल्लभाः। चित्रं त्वचपलाश्चक्रुः पाणिग्रहमहाग्रहम् // 10 // अथो सतृष्णः श्रीकृष्णोऽप्येत्य नेमेः सयादवः / विवाहायाऽर्थनां चक्रे करे लग्नश्चटूक्तिभिः // 11 // भ्रातर्नय चिरात्पित्रोर्मनोरथरथं पथम् / फलेग्रहिं च वल्लीवन्कुरु राज्यश्रियं मम // 12 // एताः स्त्रीत्वादयं बन्धुलोकश्चाज्ञानतो दृढम् / निबन्धं कुरुतेऽमीपां निषेधे जडता मम // 13 // एतद्वाग्बन्धनान्नान्यन्निर्गमौपयिकं ततः। वाचैवैतद्वचनस्याङ्गीकारो युज्यतेऽधुना // 14 // सन्धिदूपणमत्रैषां लब्ध्वा निर्गम्यते सुखम् / ध्यात्वेति भगवानोमित्युक्त्वाऽमन्यत तद्वचः॥१५॥ त्रि० वि०॥ नेमेरुद्वाहशंसिभ्यो दातुमानन्दसंमितम् / मन्ये क्षमौ | तत्पितरौ खालंकारान् वितेरतुः // 16 // ततोऽतिमुदितः कृष्णः सप्रियोऽपि व्यधात्प्रभोः / न्युञ्छनान्यथ मेघस्यागमेगाद् द्वारका पुनः / / 17 / / नेमेस्तत्रोचितां कन्यामथाऽन्विष्यन् हरिः स्वयम् / अभाणि भामया मेऽस्ति स्वसा राजीमती लघुः // 18 // सित्वाऽथ * सर्ग-१२ // 434 // 16 -18-%AE-*-*
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy