________________ श्रीअमम // 432 // | दीपयन्त्यहो // 63 // श्रीखण्डचर्चया मल्लीपुष्पैः शंके सितांशुकैः। यत्रेनस्य दिनवृद्धिकृतो धत्ते यशो जनः // 64 // अन्तर्त्यधुः पान जिनेशकानि जलार्द्रा दुर्गवद् बहिः / यत्र दावसुहृल्लूकावस्कन्दाकिनो जनाः // 65 // यस्मिन् प्राप्ताः परीणाम सेव्याः सजनवदिनाः / चरित्रम् / खलीभूतेन मित्रणाऽप्यदितानां शरीरिणाम् // 66 // यस्मिंश्च घमों दुःकर्मोदयवद् बाधकोऽङ्गिनाम् / प्रससार सुदुर्वारः स्फारतां ग्रीष्मे वारितो वहन् // 67 / / कतुं तत्र जलक्रीडां विष्णुः स्वान्तपुरीवृतः / ययौ रैवतकोद्यानसरसी सह नेमिना // 68|| अष्टभिः कु० / / | जलक्रीडा जडक्रीडां जलक्रीडां मन्यमानः स्वचेतसि / नेमिर्नीरागतां विधत्तत्तटे निकटे स्थितः॥६९।। बलात्प्रावेशयन्नमिमुपरुध्य जनार्दनः / वर्णनम् यत्प्रवृत्तिनिवृत्तिश्च सह स्यादेकयोगिनाम् // 70 // सरस्या क्षालयित्वांही वीचिहस्तैस्तयोः स्वयम् / अवन्द्यतेव तद्वारिप्रोच्छलच्छीकरच्छलात् // 71 / / प्रविष्टेऽन्तःपुरे कृष्णानुगे तद्गतिचौर्यतः। भीतैहसैव्रग्रहंसाश्रयायेव खमुद्यये // 72 / / वीक्ष्य स्वाः प्रतिमास्तत्र चकिताः कृष्णयोषितः / रेजेभुजावलम्बायाम्बुदेवीभिरिवाश्रिताः // 73 // प्रवयाः सरसीफेनपलितोमिः स्फुरद्वलिः / रुषेव रक्ताभूत्तासां हता साऽलक्तकैः पदैः // 74 // अस्माताम्बुजश्रीहत्तुषारोद्भवशैलजात् / देशाजातमिति द्वेषाञहे स्त्रीकुंकुम जलैः // 75 / / | तारकावृतपूर्णेन्दुश्रीस्रीभिः सरसी बभौ / लक्ष्मलक्ष्मीपुषा मध्ये कृष्णेन स्वयमाश्रिता // 76 / / करिणीभिरिवैताभिः स्वकरोल्लासितै-10 जलैः / सिच्यमानो हरिश्चित्र सामोद्भव इवाऽशुभत् // 77 // वक्राफ्यास्तत्र कस्याश्चित् कृष्णहस्तोद्यतै लैः / कुण्डलैः चूर्णसाद्भूतलेंभे मुक्तात्मताऽद्भुतम् / / 78 / / हरेः कराम्भोयंत्रास्तवारिधाराशरान् परा / रुरोध स्फुरकीकृत्य पृथुलं पद्मिनीदलम् // 79 // चित्रं सर्ग-१२ निरन्तरं वारि मुंचत्यम्भोधरे हरौ / बभूव पद्मिनीवाऽन्याऽतिस्मेरमुखपंकजा // 8 // काचित्सपत्न्यम्भोघातैश्छिन्ने हारे प्रकोपिनी। // 432 // तुष्टा हरेवियत्राम्भोधाराशीकरयोजिता // 81 / / वीरयुद्धेन नारीणां जितो यः प्रौढवारिणा / वारियुद्धेन नारीणां जिग्ये चित्रं स कंस AC-A531-62-6ERAEEPER-HAR134832 H- I