________________ // 431 // ग्रीष्मऋतु वर्णनम् तम् // 44 // त्रि०वि०॥ नेमेर्वदृढस्यापि ब्रह्मवतभृतोप्यभृत् / कुतूहलं नाभिरतिस्तत्कृता न (च)विक्रिया // 45 // चतुर्दाऽभिनयोपेतं सन्धिपु व्यक्तवृत्तिकम् / सद्गीतिरीतिद्रष्टव्याघाटकं नाटकं नवम् // 46 // कृष्णस्य पश्यतस्तत्र क्षणदा स्वाभिधां द्विधा / सत्यां कृत्वा त्रियामाख्यां ख्याति नेतुमिवाऽत्यगात् // 47 // युग्मम् / / पठति त्वद्गुणान्वन्दिवृन्दे व्योम्नः सुररिख / मुक्तोऽधुना पतत्येप | पुष्पौद्यस्तारकच्छलात् // 48 // दृष्टिदोपच्छिदे धुश्रीरुत्तार्येव तवोपरि / शरावमिव शान्ताग्निं शशांक क्षिपतेऽम्बुधौ // 49 // भाव| द्दीपं रथ्यवं दधात्यरुणकुंकुमम् / ताराक्षतं व्योमपात्रमैन्द्रीदिग् मंगलायते // 50 // मंगल्यं तव सौवर्णपूर्णकुम्भमिवाऽग्रतः / मुखोलसन्नीलपत्रं धत्ते सन्ध्यावधू रविम् // 51 // प्रौढधीभिर्मागधीभिरिति स्तुतिमिषात्तदा / प्रभातं ज्ञापयांचक्रे चक्रपाणिः सपार्षदः // 52 // पारितोषिकदानेन नटलोकं विसृज्य सः / आगान्नेमिं पुरस्कृत्य द्वारकां सपरिच्छदः // 53 / / समुद्रविजयो नेमेरुपयामोत्सवोत्सुकः / अंगीकारयितुं तं चोपायं कृण्णममंत्रयत् // 54 // सबन्धुं सोऽपि तं प्रोचे तात ! त्वं मा स्म खिद्यथाः / कारयिष्ये विवाहांगीकार नेमिमहं ध्रुवम् // 55 / / अथ क्रमाद् विदित्वेव तदाकूतमवातरत् / ग्रीष्मः प्रौढोष्मतां बिभ्रन्मानिमानविभेदने // 56 // चन्दनालेपनस्फीतशीतांगैरपि कौतुकम् / भीष्मो यस्मिन्ननंगोष्माधिकं युवजनैर्दधे // 57 // यस्मिन् शृंगारिभिः कण्ठे विलसन्मल्लिदामभिः / स्मरवीरक्षिप्तचापज्याकृष्टिरिब दश्यते / / 58 / / यस्य तापच्छिदेकोऽपि करेगोरसमापिथन् / यथा यथाऽभवत्पीया दुर्वहोऽपि तथा तथा // 59 / / मन्दं मन्दं ततो यान्ति रथाश्वा गगनान्तरे / मन्ये दैर्ध्यमतो भेजुः क्रमेण दिवसा अपि // 60 // युग्मम् / / प्रौढप्रतापं तपनं यदलात्वीक्ष्य वैरिभिः / पेते हिमर्भयात्कूपेष्वतः शेत्यं तदम्भसाम् // 61 // यस्मिन् शैत्यार्थमाजहुरब्धेः कान्तावि*योगिनः / औदिच्यनद्यः शिशिराचलनिझरपुष्करम् // 62 // यत्तत्तालस्तालवृन्तानिलै यों मुनेरपि / ज्ञानदीपं हृदि न्यस्य कामानिं // 431 //