SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीअमम 320 // 430 // KEY * यससस्वयं धृत्वा भभभभाजनम् / मां पाययेति काप्यूचे तं स्खलगीविपार्तवत् // 26 / / नीरस ! स्वदते स्वादुरसातिसुरभिन किम् ? / जिनेश न यादवोऽसि किं ? तेषामेषाऽभीष्टा यतः सदा // 27 // इत्याक्षिप्य बलान्नेमिं काचिन्नीत्वा लतागृहे / उपारुधद् भृशं पातुं मदिरांचरित्रम् / मदिरेक्षणा // 28 // युग्मम् / / नेमिरूचे हला हाला हालाहलसहोदरा / रुच्या मेऽस्तु कथं ? युष्मन्मुर्छयाऽनुत्सवोदिता // 29 / / मदिरापानपीतयाऽप्यनया पुंसः स्यादऽधःपतनं क्षणान् / अत्रैवामुत्र कष्टं स्यात् यत्ताचा त्वगोचरः // 30 // यकया मोटितः सद्यो मृतव- | दूषणानि जायते नरः / सा पुण्डा हस्तिसुण्डावत्याज्या दूरं सुमेधसा // 31 // सुरां पिपासतः पुंसो हृदयान्तर्दयादयः / निर्यान्त्याशु गुणा कथितानि प्रभुणा वल्यः स्वकलंकभयादिव // 32 // मद्य निन्द्यं पिबन्त्येते यदवो ज्ञानवर्जिताः / अहं तु ज्ञानवानेतद्दृष्टान्तोऽस्तु कथं ? मयि // 33 // इत्थं तामपरास्तत्र कृष्णाग्रमहिषीरपि / प्रबोध्याऽग्राहयन्नेमिनिवृति मद्यपानतः // 34 // तदा यूनां मदादेशात् कालादेशाच्च चेतसि / इन्दुर्जागरयामास प्रसुप्तं रतिबल्लभम् // 35 / / लतावेश्मस्वथो पुष्पशय्यासु प्रेयसीजनः / निन्ये यथावं दयितै राजाज्ञाभीमदेऽप्यहो // 36 // रंगस्थितैः पटोत्क्षेपात्पात्रैस्तत्राऽभ्यनीयत / शृंगारजन्मचरितं रतिप्रीतिकथाद्भुतम् / / 37 / / कुमार! ब्रह्मचारित्वं हृदि ख मा वृथा धृथाः / पश्येश्चिरं द्विधा तातं महेलासंगलालसम् // 38 // पोडशभिः स्त्रीसहस्रवृतं च निजबान्धवम् / दृष्टय॑यापि किं? न त्वं कामिनीः परिरिप्ससे // 39 / / इत्थं नेमिविंदग्धाभिरुक्तः काभिश्चिदुचिवान् / संकल्पजन्मतः स्त्रीपु नरः स्यादनुरागवान् // 40 // | सर्ग-१२ संकल्प एव तावन्मे नास्ति तजन्मनस्ततः / स्मरस्य संभवः स्त्रीच्छाकृतोऽस्तु ब्रूत भो कुतः 1 // 41 // किश्चाऽपराजितेन तं भुक्तं *सौख्यं विना स्त्रियम् / यन्मयाऽद्याप्यजीर्णस्य तस्योद्गाराः स्फुरन्ति मे // 42 // रुचिस्तद्वशतो मन्ये भक्तेऽपि सरसेऽपि न / जायते // 430 // स्त्रीजने तस्मादस्माद्विरमत श्रमात् // 43 // भग्नाः कृष्णविलासिन्यो नेमिनेत्यचलात्मना / वादिवेला इव क्षीणोत्कलिकाः प्रत्यगुर्दु 6 390** * 1868*
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy