SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ // 429 // आपानकोत्सववर्णनम् श्वनिष्ठुरखुराहतशुक्तिपुटोद्गतः / गणितानशे व्योम तारकैः मौक्तिकरिव // 7 // सवालजालैरुत्फालैर्वार्द्धर्मारुतनर्तितात् / विश्वश्रीरकतप्तेव ध्वान्तैस्तान्तैः प्यधीयत // 8 // ध्वान्ताब्धेरन्तरीपाश्च प्रदीपाः स्त्रैणनिर्मिताः / दधुः क्रुद्धस्मरोन्मुक्ततप्तनाराचविभ्रमम् / / 9 / / अथोदगाच्चकोरीहकोणरुक्शोणितद्युतिः / प्रागथ बणहर्षाश्रुजलेद्धीतः सितः शशी // 10 // नवस्य राज्ञो विदधे वी रैखि महोभरैः / विरोधेनाऽवलं ध्वान्तस्योच्चगिरिगुहाश्रयम् // 11 // स्फाटिकादर्शवचन्द्रबिम्बे प्राच्या धृते पुरः / मन्ये प्रतिमितं व्योम लोकलक्ष्मेत्यलक्ष्यत // 12 // रात्रौ नभश्चत्वरान्तः खेलन्तं तनुजं विधुम् / वाद्धि तुमिव स्वांकमाकर्षद् वीचिपाणिभिः // 13 // चरितैरिख | कापूरैः पांशुपूरैः समन्ततः / उन्मीलन्मालतीपुष्पमालाभिर्मालिते इव // 14 // दिवस्पृथिव्यौ युगपद् दक्षिणेन कलावता / प्रसाधिते करैः प्रीतिकरैः सौभाग्यमूहतुः // 15 // यु०॥ इत्थं निशापरिवृढे प्रौढे जाते प्रचक्रमे / चकोरैः सप्रियज्योत्स्नासवापानकुतूहलम् | // 16 / / प्रचक्रुः स्पर्द्धयेवैषामित्यापानमहोत्सवम् / कृष्णपिंडविलासिन्यः सार्द्ध तल्लघुवान्धवैः // 17 // निर्यान्त्यः सीधुकुम्भीभ्यो धृपधूमलतास्तताः। विरेजुः पुष्पसौरभ्यलुब्धाः श्रेण्य इवालिनाम् // 18 // आसवो रत्नपात्रेषु रेजे वायुतरंगितः / जातकम्प इवान्यस्त्रीमुखचुम्बनशंकया॥१९॥ कन्दर्पमांत्रिकस्येव वश्यचूर्णसहोदरैः। स | * तत्राऽपूरि कापूरैः परागैः सौरभोधैरैः // 20 // पातुमत्युत्सुकं सीधुं द्विजेशं तारकाः प्रियाः / चपके प्रतिमाव्याजात्सा रोद्धमिवाययुः // 21 // धैर्योच्छेदमंगसादं बुद्धिनाशं च वैरिवत् / यो दत्ते सोऽप्यहो यूनां मधुवारोऽभवत् प्रियः // 22 // स्त्रीणां प्रसन्नया निर्वासिता कुटिलता इदः / आदद्रे धीरया वाचा तदा भ्रूद्वितयेन च // 23 // कौतुकं मधुना पीतेनाऽपि रागो निवेश्यत ।गौरांगीणां मनस्यादौ * पश्चाद् द्वाचि ततो मुखे // 24 // नाटयन्त्यऽवदत्कापि कापिशायनजं मदम् / उपेत्य देवरं देव रन्तुमेहीति नेमिनम् // 25 // पिपिप्रि // 429 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy