________________ // 427|| *जज्ञौ पञ्चमचातुर्य कुतस्तेषां वनेऽन्यथा // 69 // सप्रियान् क्रीडतः पौरानमरानिव नन्दने / तत्राक्षेप्तुंमनो नेमेः कृष्णः स्वयमदर्श-* यत् // 70 // केऽप्युपावीणयन् केऽपि जगुः प्रननृतुः परे / केचिदापानकं चक्रुदोलालीलां च केचन // 71 // अन्तःपुरमथाऽऽदिक्ष वसन्ते रखत्पुष्पावचयहेतवे / उजागरयितुं नेमे_तुर्विष्णुमनाशयम् // 72 / / पश्चैवानङ्गराजाय मधुः पुष्पाकरोऽप्यदात् / इत्यस्य दोषात्सर्वखं तोद्यान हरेः कान्ताभिराददे / / 73 / / पुप्पोचिन्वीषया तत्र भ्रमन्त्यः कृष्णवल्लभाः। रेजुरचयितुं नेमि दिवो देव्य इवागताः // 74 // क्रीडा प्रमत्तकान्तासंयोगात् किं चित्रं सुमनोगणाः / सदागमाभ्यासरसोज्वला अप्यपतन्नधः // 75 / / नेमेः पुंस्कोकिलस्येव रागोजागर णौषधीम् / काचित्समर्पयामास सहकारस्य मञ्जरीम् // 76 / / चम्पकादुचितः पुष्पैथित्वा काचन स्रजम् / नेमेः कण्ठे न्यधात्स्व*र्णशृंखलामिव मान्मथीम् // 77 // शुद्धान्तःकरणः पंखन्मल्लिकाभरणः प्रभुः / व्यराजततरां तत्र ऋतुराज इवापरः // 78 // नेमेनेत्रे E पुष्परजाकीर्णे काचिद् विधाय च / मुखानिलार्पणव्याजाच्चुम्वन्त्यापद् विलक्षताम् // 79 // चित्रं कुरबकं काचिच्चक्रे सुरतकांक्षणात / | श्रीनेमिसाक्ष्यमालिंग्योन्मीलत्पुष्पालिझकृतैः // 80 // नेमिं धृत्वान्तिके शोकमस्तोकं काप्यमोचयत् अशोकं ताडयित्वांडिघातः al प्राप्य सुमैर्मुदम् // 81 / / संतर्घ्य बकुलं काचिदाकुलं मुखसीधुना / नेमेनिवेदयामास कामं कामं सुदुर्जयम् // 82 // / काकाक्षमपि व्यक्षमिव चूतदुमं सुमैः / अभ्याऽप्रीणयद्यमकर्दमेन विलिप्य च // 83 // कटाक्षस्तिलकं कापि कृत्वा कुसुमितं दृशा / स्त्रीकटाक्षार्थिनो वृक्षा अपीत्याख्यदिव प्रभोः // 84 // अप्यश्मनो द्राविकाभिः काचिद्विरहगीतिभिः / चित्र सूत्र*यितुं नेमेचिरहदुमजीजिवत् // 85 / / दोलायो दोलयामास काचिन्नेमिं न तन्मनः / पुष्पेषुभ्रमाऽनेपीन्न पुष्पेषुभ्रमं परा // 86 / / ताभि* रित्थं सरसाभिः सरसीभिरिवाभितः / लिप्यमानोऽपि नालेपि नेमिः पुष्करपत्रवत् // 87 // हरिः ख बांधवं प्रेक्ष्य शंखादिव सहो // 427||