________________ श्रीअमम जिनेशचरित्रम् / राजीमतीरूपवर्णनम् // 424 // * लास्वऽभूत् / ययाऽध्यारोपि चातुर्य कायवाक्चेतसां समम् // 13 // यदंगसौष्टवलवं लिप्सुभिः कनकाम्बुजैः / उदवासव्रतक्लेशः स्व- गंगाम्भसि चर्यते // 14 // तस्या मुखस्य वृत्तेन लावण्येन च निर्जितः। अद्यापीन्दुविंशत्यब्धौ वाडवे विषमत्ति च // 15 // तस्याः कृष्टभ्रधनुभ्यां दृग्भ्यां कुवलयं जितम् / राजा स्वनाशावंशेन कपोलाभ्यां त्वखण्ड्यत // 16 // तदानने वने कुन्दरम्ये साशोकपल्लवे / स्रष्टा कुरंगरोधाय कणों पाशाविवाऽतनोत् // 17 // अप्राप्तुवन्निवाऽद्यापि रागभाग्यं तदोष्टयोः। विद्रुमः सेवते वार्दूि सहते चांगखण्डनम् // 18 // लावण्याम्भोभृतो यस्यास्तन्वत्याः सरसां स्थितिम् / धत्तः स्म सस्मितोदण्डरक्तोपलकलाः करौ॥१९।। तस्या वक्षोऽपि दुर्लक्षोद्भेदस्तनमशोभत / उच्चैःस्थलमिव छन्ननिधानकलशद्वयम् // 20 // द्वधा श्रीजितपद्मस्य तदंहियुगलस्य धिक् / नाऽलज्जत विधिः | स्वर्ण तुलाकोटिद्वयं ददत् // 21 / / तदहिनखरत्नानि दशदिनाथयोपिताम् / नमन्तीनां समं चूडामणित्यायेव पुस्फुरुः // 22 // एकस्थ| सर्वसौन्दर्य कृतिविद्वेपिणो विधेः। तद्रूपमसरूपं तु मन्ये वार्द्धकतोऽजनि // 23 // पाञ्चालीमिथुनोद्वाहादिभिः क्रीडाभिरातनोत् / * सा कुमारी सखीवृन्दैङ्घता दिनगणात्ययम् // 24 // क्रीडनितस्ततो नेमिः कुमारैः सह कौतुकात् / ययौ कृष्णस्यायुधौघगेहं देहमिवो मतम् / / 25 // स तदन्तश्चक्रशाङ्गगदाशंखान् सनन्दकान् / दिव्यास्त्रलं गतान् बन्धोर्लक्षणौघानिवक्षत // 26 / / प्रेम्णेवात्मसख शंखं | तेवादित्सुं शिवांगजम् / निःशंकं यामिको नत्वाऽवादीदेवं कृताञ्जलिः // 27 // देव ! कृष्णं विना नान्यं पाञ्चजन्यममुं नरः / आदा. तुमपि शक्नोति दूरे पूरयितुं पुनः॥२८॥ कुमार! सुकुमारत्वाद् बालत्वाच्च भवान्नहि / प्रगल्भते द्वयेऽप्यस्य तदाऽऽयस्याऽधुना* *खलु // 29 // श्रुत्वेति नेमिः स्मित्वान्तः शंख श्वेताब्जवत्करे / लीलयेव दधौ दध्मौ चास्याब्जे हंसतां नयन् // 30 // श्रुतीरष्टौ विधे | रुन्धनष्टौ च स्फोटयन दिशः / अकस्मादाकुलान्यष्टौ कुर्वनागकुलान्यपि // 31 // युगक्षयक्षणोद्धान्तदुर्दान्तघनगजितम् / दर्शयंस्त-* // 424 //