SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ जिनेशचरित्रम् / पद्मसैन्यत्रासिताः पाण्डुपुत्राः श्रीअमम स्थित्वाऽनुशिष्य च / सारथिं दारुकं प्रेपीद्धृतं पद्मान्तिके हरिः // 59 / / पादपीठे हटेनास्य न्यस्याही भृकुटीं दधत् / लेख समर्प्य कुन्तेन स पद्ममिदमभ्यधात् / / 60 // प्रथमद्वीपभरतहस्तिनापुरतस्त्वया / श्रीवासुदेवबन्धूनां वल्लभा पाण्डुजन्मनाम् / / 61 // कृष्णा सुरेण चौ- // 414|| रेमाऽपहार्याऽऽनायिताऽस्ति या / साय॑ताम्भोधिनाऽप्याशु दत्तमार्गः स्वयं यतः // 62 / / नां प्रत्याहर्तुमायातः श्रीकृष्णः पाण्डवैः Me सह / मा विलम्बस्व चेद्राज्ये जीवितेऽप्यसि सस्पृहः // 63 / / त्रि०वि०॥ त्वया क्षत्रव्रतं वीरव्रतं शिष्टव्रतं तथा / लुप्या कुले च धर्मे च खस्मिंश्च युगपद् ध्रुवम् // 64 // लाञ्छनं दुर्यशः पापं दुरपोहमरोपि यत् / तत् कृष्णस्य खड्गधारातीर्थमुत्तारयिष्यति // 65 // यु०॥ पद्मोऽवादीत्तव स्वामी तत्रैवात्र तु दैवतः / तीर्वाऽब्धिमागाचेत् तस्कि ? पक्षीव क्षीबतामधात् // 66 // यत्खड्गधारातीर्थं च स्वविभो. स्वं ममाऽवदः / तद्भज्यमानं मीर रेकलोष्ठाऽभिघाततः॥६७।। कस्वायतेऽधुना यस्मादात्मषष्ठः कियानऽयम् / मत्सैन्याब्धौ सक्तु| मुष्ठिरिव निर्नाम मंक्ष्यति // 68 / / युग्मम् / क्षेमार्थी चेत्ततो यातु तव स्वामी यथागतम् / अथो मुमूर्पमूर्खस्तत्तूर्णमाह्वाय याहि रे He69 // इत्युक्तो दारुकस्तेन कृष्णायैत्य न्यवेदयत् / पद्मोऽप्यागात्तत्पृष्ठे युद्धसन्नद्धसद्धलः // 70 // बहुसिन्धुरसोल्लासवाहाभ्यागमभ रवम् / पारावारमिवाऽपारमायान्तमपि वेगतः // 71 // तं वीक्ष्य पुण्डरीकाक्षः स्मराक्षः स्थैर्यलीलया / व्यस्ताखिलकुलक्ष्माभृदऽप्राक्षीदिति पाण्डवान् / / 72 / / युग्मम् / / किं ? वीरकुञ्जरा पद्म स्वयमुन्मूलयिष्यथ / राजहंसानभीष्टेन मम धाराधरेण वा ? ||73 // तेऽम्यधुर्नाथ कार्येऽस्मिन् वयमेवाधिकारिणः / त्वत्साक्ष्यं तत्करिष्यामः पद्ममंकपदाच्च्युतम् // 74 // पृथ्वीनाथोऽद्य पझो वा वयं वाद्येति संश्रवम् / कृत्वाऽभिक्रम्य पद्मन सहायुध्यन्त पाण्डवाः // 75 // ते पद्मजन्मभिर्नव्यैर्दिव्यास्त्रैः प्रौढशक्तिभिः / महायला अप्यबलामतां प्राप्यन्त हेलया / / 76 // तेऽपक्रम्याऽवदन् वासुदेवं देवातिदुर्जयः। पद्मोऽयं सुरसाहाय्यदृप्तो जय्यस्त्वयैव हि ॥७७॥युग्मम् / / आक्षी- सर्ग-११ // 414||
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy