________________ श्रीअमम // 408 // // 89 // तदा श्रीनेमिनाथेन सत्कृतो मातलिः स्वयम् / सहेन्द्रस्यन्दनो वेगाद् विसृष्टोऽगात्त्रिविष्टपम् / / 90 // स्वस्वावासेषु भूपालान् सायं कृष्णो व्यसर्जयत् / तातमागमयांचक्रे ससमुद्रः स्वयं पुनः // 91 // वैताढये नीलकण्ठायैः खेचरैः पूर्ववैरिभिः / सार्द्ध युद्धं वितन्वाने वसुदेवे नभःस्थितैः // 92 / / आसन्नैर्देवतावृन्दैरुच्चैरित्युदघुष्यत / जरासन्धो हतः कृष्णोऽभूद् विष्णुर्नवमो जयी॥ // 93 // युग्मम् // जरासन्धवधं ज्ञात्वा तद्गृह्याः खेचरास्ततः / मुक्त्वा युद्धं क्षमयित्वा वसुदेवं समाश्रयन् // 94 // विद्याधरेन्द्रो मन्दरवेगः स्वभगिनीं ददौ / प्रद्युम्नाय स्वपुत्री तु भूपतित्रिपथपभः / / 95 / / भूपौ देवर्षभवायुपथौ तु तनुजे निजे / ददतुः परया शाम्बकुमाराय मुदा तदा // 16 // प्रातरेत्य द्वितीयेऽसि कृष्णं प्रद्युम्नशाम्बवान् / खेचरैः सोपदैर्युक्तो वसुदेवोऽभ्यनन्दयत् // 97 // स्वर्णरत्नरथाश्वभभूषणाद्यैरुपायनैः / अभ्यर्च्य खेचराः कृष्णं स्वामिन प्रतिपेदिरे // 98 // कूर्दन्ते स्म यदानन्दं यादवास्तेन केशवः / अस्थापयत् सिनपल्लीस्थाने आनन्दपत्तनम् // 99 / / ततः स्थानाद् वृतः सर्वैः खेचरैर्भूचरनृपः / भरतार्दू साधयित्वा मगधोयाँ हरिययौ / / 400 // तत्रैकयोजनायामां विस्तारेऽप्येकयोजनाम् / शिलां कोटिशिलां नाम देवताभिरधिष्ठिताम् // 1 // सान्वयाख्यामुद्दधार हरिर्खामेन पाणिना / उर्ध्व पृथ्वीतलाधावल्लीलया चतुरंगुलीम् / / 2 / / युग्मम् / / तां छत्रबद्दधावाद्यो हरिमोलौ द्वितीयकः / गले * तृतीयस्तुर्योऽपि दोर्मध्ये हृदि पश्चमः // 3 // कट्यां पष्ठः सप्तमस्तु निजोर्वोर्जानुनोः परः। चतुरंगुलमन्त्योऽवसर्पिण्यां ते त्रुटबलाः // 4 // भरतार्द्ध विजित्यैवं वबले द्वारका प्रति / राज्ञा पोडशभिः सार्द्ध सहस्रः श्रीजनार्दनः / / 5 / / किंकिणीकंकणालीभिर्वाचालान् | खान् भुजानिव / ध्वजानुल्लास्य सल्लास्यं तन्वती श्रीपथोच्छ्रितान् // 6 // स्वर्णरत्नमयैर्मश्चरुच्चैर्देवनिर्मितैः / कुर्वाणां सुरनारीणां मनः स्वावासनिस्पृहम् / / 7 / / गन्धोदवृष्टिसंजातगन्धनद्या नदीपतिम् / सुगन्धयन्ती सर्वांग पत्युभक्तजनाग्रिमम् // 8 // मन्दारपु. जिनेशचरित्रम् / कृष्णविजयः भरतार्दू साधयित्वागतस्य द्वारकाप्रवेशवर्णनम् सर्ग-१० // 408 //