________________ // 407 // स्वचक्रेण जरासन्धमस्तकच्छेदः कृतः लक्ष्मी स्वाख्यां माऽभिमानात् कुरु द्वेधा निरन्वयाम् / / 71 / / जरासन्धोऽभ्यधादन्धो मदेन किमु कृष्ण ! भोः / चक्र प्राप्य मदु* छिष्टं छत्रधार इवाभवः / / 72 / / रेरे हस्तगतेऽप्यस्मिन् विश्वसीर्मा स जन्मतः / मयैवं लालितं मह्यं हृद्भिदे तत्कथं ? यतः // 73 // | अथात्रा प्रत्ययस्तर्हि मुश्चेदं मयि रे द्रुतम् / उल्मुकादिव काऽस्माद् भीश्चिरं मे दृष्टशक्तितः // 74 // श्रुत्वेति केशवो ज्वालाजटालममुचत् ततः / चक्रं चक्रे जरासन्धस्कन्धबन्धं च तद् द्विधा / / 75 // सर्वे स्वेनैव चक्रेण हन्यन्ते प्रतिविष्णवः / पुत्रोऽप्यरीयति क्षीणे भाग्य चक्रस्य का ? कथा // 76 // मूर्धागात् प्रथमां पृथ्वी जरासन्धस्य कौतुकम् / एकयोगेपि जीवस्तु चतुर्थी कर्म| गौरवात् // 77 // हर्षाजयजयेत्युचैजल्पन्तः खेचरामराः / कृष्णस्योपरि देवद्रुपुष्पवृष्टिं वितेनिरे // 78 // द्विपद्भपास्ततो रोधान्मुक्ताः श्रीनेमिना तदा / ऊचुः प्राञ्जलयोऽवज्ञा क्षाम्य नखिजगत्पते ! // 79 // किं चित्र मगधाधीशस्याऽभूद् यत्प्रतिभूमृतौ / / स्पर्द्धा कृष्णेन यत्पक्षे प्राप्तो विश्वप्रभुभवान् / / 80 // प्रतिविष्णु निगृण्हाति विष्णुरेकोपि केवलम् / नव्योऽयं वीतरागोऽपि यत्साहाय्ये त्वमागमः // 81 // भवितव्यतया त्वत्संमुखीनाः स्मः कृता वयम् / दृष्टं च तत्फलं रक्ष रक्ष नः शरणागतान् / / 82 // स्वीचक्रे केशवस्तांश्च राज्ञो नेमेनिदेशतः। जारासन्धि सहदेवं समुद्रविजयस्य तु // 83 // दत्वा मगधतुर्यांशं सहदेवं न्यवेशयत् / जरासन्धपदे कृष्णो जयस्तम्भमिवात्मनः ॥८मा सामुद्रिं च महानेगि के सौर्य पुरे स्वयम् / हिरण्यनाभज रुक्मनाभ | कोशलानायकम् / / 85 / / राज्ये निराकृते चोग्रसेनेनैतस्य नन्दनम् / शाङ्गभृन्मथुराराज्ये धराभिधमतिष्ठिपत् // 86 // संस्कारं प्रेतकार्य | च हरिः स्वेषां व्यदीधपत् / जरासन्धादिकानां तु सहदेवस्तदाज्ञया // 87 // संहारप्रतिभूः पत्युः पितुश्च सकुलस्य या / साऽग्नौ | जीवयशाः प्राणानऽजुहोन्मातृभिः सह / / 88 / / तदानीं च जरासन्धदुःखादिव दिवाकरः / पराब्धौ वडवावन्हावन्हाय स्ववपुर्यधात् / / 407 //