________________ श्रीअमम जिनेश चरित्रम् / जरासन्धेन मुक्तं चक्रम् // 406 // | लक्षैः स्वर्णपक्षः स्वर्णाद्रिशिखरैरिख / धावद्भिर्गगने व्याला व्यालतां निन्यिरे ऽद्भुतम् // 52 / / तामसं नाम संग्रामकौतुकी केशवः | पुनः / अखं प्रायुक्त मार्तण्डमण्डलंगिलरात्रिकृत् / / 53 / / जगदृशामन्धपट्टैस्तमोभिर्मगधेशितुः / स्खलद्दलन्मियः सैन्यं दैन्यं भेजे- भिघाततः // 54 // अस्त्रं विकतनं वैरिकर्तनो मुमुचे नृपः / परःसहस्राज़म्भि सहस्रांशुभिरम्बरे // 55 / / कृष्णो महाब्ददुरितापतृष्णाकुलं बलम् / स्वं वीक्ष्य राहवीयाखमाहबीयोऽक्षिपद् द्विपे ॥५६अबाहुभिरपि व्योग्नि राहुभिगिलितास्ततः / ते सहस्रकराश्चित्रमसंख्या वैरिवीरवत् / / 57 // रंका इव निराकास्ते भूयांसुहितास्तदा / खरं डुढौकिरे राजमण्डलेष्वपि सर्वतः॥५८॥ व्यथिताशेषदिव्यास्त्रवृन्दान् ज्ञात्वाऽत्यभंतुदान् / विधुतुदान् जरासन्धो हन्तुं चक्रं व्यचिक्रमत् // 59 / / राहून वाहूनिव च्छित्त्वोच्छेत्तुं तन्ना- 19 यकं हरिम् / आदेशतः प्रतिहरेश्चक्रे चक्रमभिक्रमम् // 60 // शम्पासंपातवजातवेदःपुंजानिवोद्वमत् / अन्तरा यदुवीराणां महास्त्राण्यपि | भनयत् // 61 // विद्याधरासुरसुरच्योनि त्रासपरभृशम् / वीक्ष्माणां महावीरप्यधीरैरिव क्षितौ // 62 / / मृले दृढेरपि नृपैनंदीश्रोतोद्भ्रमैरिव / आगादऽस्खलितं वेगात् सन्निधावच्युतस्य तत् // 63 // त्रि०वि० // तेन चित्रं सहस्रांशुसहस्रद्युतिनाऽप्यहो / लेभे मुखेन्दुः | कृष्णस्य नैर्मल्यमधिकं तदा // 64 / यसैन्यभरत्याकुलः कोलाहलैस्तदा / ध्रुवं तत्कुलदेव्योऽधुः क्षोभं तत्वविदोऽप्यहो // 65 // | जयलक्ष्मीक्षिप्त केलिसौवर्णाम्भोजविभ्रमम् / विभ्रचक्र हरेर्वक्षो नाभिपिंडिकयाऽस्पृशत् // 66 / / मुक्तं हरेः शिर छेत्तुं जरासन्धो व्यलोकयत् / स्वचक्रं सत्करे स्थाग्नु जातभेदमिव द्विधा // 67 / / गन्धाम्बुपुष्पवर्ष च सहर्ष निर्ममे सुरः। कृष्णोऽभून्नवमो वासुदेवो| ऽरमिति घोपिभिः // 68 // पूर्वाब्धिरकं कल्लोलेनेवोल्लास्याऽथ पाणिना / चक्रं हरिजंगादेति जरासन्धं कृपाधीः // 69 // ममेयमपि | किं ? माया मामायासीत्स्वयंवरा / यच्च चक्रव्याजतस्ते श्रीविमृशाऽद्यापि तन्नृप ! // 70 / / जीव मत्पदराजीवपट्पदीभूय मुंश्व च / / सर्ग-१० ||406 //