SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ // 403 // रासन्धसुतानेकोनसप्ततिम् // 94 / / राम मखा मृतं त्यक्त्वाऽऽर्जुनं सुतवधक्रुधा / केशवं मगधाधीशः कीशः सिंहमिवाऽभ्यगात् // 95 | अत्रान्तरे जरासन्धधननाराचदुर्दिनैः / तिरोहिते हरौ कर्मसाक्षी नास्तीति वार्तया / / 96 // आकुलाऽभूद् यदुसेना दिनलक्ष्मीरिवा- मातलिकृत | धिकम् / सच्चकैः सह मम्ले च दशाहमुखपंकजैः // 97 / / युग्मम् // व्यज्ञाप्यतेति श्रीनेमिः प्रभुर्मातलिना तदा। स्वामिन् जगत्रयी- विज्ञप्त्या प्राणत्राणशौण्ड ? तवाग्रतः॥९८॥ कीदृक् ननु जरासन्धः कल्पान्तमरुतोऽद्रिवत् / तत्त्वयोपेक्ष्यते ? कस्मात् कुर्वन्विश्वमयादवम् : भ्रामितो ||99 // स्वजनेरिजनेऽपि ख समस्वान्तोऽसि यद्यपि / तथापि नाथ ! नि थममुहृन्माथदुःखितम् // 300|| उपेक्षितुं निजकुलं रथोप्रभुणा साम्प्रतं साम्प्रतं न ते। अमिन् प्रत्युपकारस्यावसरोऽप्ययमेव च // 1 // सर्वसाधारणोऽपीन्दुः कुमुदस्यात्मपक्षिणः। विपक्ष मुद्रयत्येव | ak स्खकरैः कमलाकरम् / / 2 / / जानन्निति प्रभो ! हेलामवहेलाकरी द्विपाम् / निजदोःस्तम्भदम्भोलेः किश्चिदाविःकुरु क्षणम् // 3 / / अरि | एनेमिः श्रुखेति नामार्थापयितुं निजम् / निःकोपः करुणाटोपादैन्द्रं शंखमपूरयत् // 4 // तन्नादेन जगत्कुक्षिभरिणाऽप्येकरूपिणा / | निन्ये द्विषवलं क्षोभं चित्रं स्वास्थ्य बलं निजम् // 5 // संग्रामसागरे स्वामी ससंभ्रममविभ्रमत् / उर्ववद्वारितारातिप्रथं श्रीमातलि || रथम् // 6 // आकृप्येन्द्रधनुः स्वामी नवाम्भोधसोदरः / शरासारैः सुदुर्वारैः समूत्कारनिरन्तरैः // 7 // राजहंसान् सपक्षानप्याविभ्राणान् विपक्षताम् / उत्तास्य निर्ममे देव सरःशरणतत्परान् // 8 // युग्मम् // प्रभुरेकोऽपि वालोऽपि जगद्रक्षाक्षयक्षमः। राज्ञां किरीटिनां Plel लक्षं विलक्षं विदधेऽद्भुतम् // 9 // रथेषु केतनाग्रेषु कदलीष्वपि सादिपु / मुकुटेष्वातपत्रेषु तेषां पेतुः प्रभोः शराः॥१०॥ राज्ञां * | चिच्छेद कोदण्डान मुण्डानि कृपाधीः / अच्छाच्छत्राणि नांत्राणि धजांश्च न पुनर्भुजान् // 11 // अभांक्षीत् स्यन्दनान्नैत्र नन्दनान् // 403 // समरांगणे / अपातयज्जगद्वीरो मुकुटान् सुभटांस्तु न // 12 // युग्मम् // का कथा संग्रहारस्य हारस्यापि प्रभोर्नहि / वीक्षणे स्वेक्षणे
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy