________________ श्रीअमम // 398 // शशीव किरणैर्युतः / परसेनां व्यधादऽम्भोजिनीवन्मुकुलन्मुखीम् / / 97 // दीनं कौरवसेनायाः पग्रिन्या इव जीवितम् / निन्ये कपि जिनेशध्वजः शूरं प्रदोपोऽस्तं जयद्रथम् // 98 // ज्वालाजालेखिोत्तालेविशिखैदग्धुम नम्। अथोत्तस्थौ वनवन्हिसवर्णः कर्णभूपतिः // 19 // चरित्रम। द्यूतकाराविव सारैः औरः कर्णार्जुनौ चिरम् / चिक्रीडतुः फलकवद् रणे देवैनिरीक्षितौ // 200 // जयश्रियं द्वयोस्तुल्यामपि चक्रे, युद्ध कर्णविरागिणीम् / विधिः कण न्यधात्पार्थस्तं यदात्तरथायुधम् // 1 / / कीर्तिमुक्तोज्वलं जीवं ताडंकमिव कर्णतः / कृष्ट्वाऽर्जुनः कुरुच- मृत्युः मृमुखमश्रीकमातनोत् // 2 // भीमक्ष्वेडोल्बणे शंखध्वनौ पार्थस्य विस्तृते / तत्सैन्यैर्मुमुदे मेघध्वनाविव कुटुम्बिभिः // 3 / / हतेऽङ्गनायके तस्मिन् सर्वकर्माणविक्रमे / हृदि निर्जीवमेव व मेनिरे कौरवास्तदा // 4 // पार्थो व्यधान्मृते कर्ण द्विपद्विजयनिश्चयम् / भीमश्वासमरुत्तले जीवत्यपि सुयोधने // 5 / / कौरव्यलक्ष्मीसीमन्तो भीमं तोयधिगर्जितम् / हन्तुं दुर्योधनोऽधावन्मृगः सिंहमिब क्रुधा // 6 // कल्पान्तवाड़िवद् भीमो भीमो गावदुर्धरः / पोतेः पोतानिवाऽऽस्फाल्याऽभांक्षीन्मक्षु रथैरथान् // 7 // तूलपूलानिवोत्क्षिप्य वाहान् वाहैरिभानिभैः / कांस्यतालवदास्फाल्याऽवधीत् संवर्त्तवायुवत् / / 8 / / अकुटयच्च कोटीशः कोटीशम्भुजविक्रमः / गदया स दयाहीनः पादातमवदातधीः / / 9 / / हस्त्यश्वरथपादातं लोलकल्लोलवत् क्षिपन् / दो पक्षद्वयेऽतारीत् स वारीशमिवाहवम् // 10 // भीमे भटांचूर्णपेष पिंपत्याघाततो युधौ / कबन्धताण्डवकथाऽप्यासीचित्रं सुदर्लभा // 11 // रक्तक्तिमौक्तिकैः कुम्भिकुम्भजैर्बदरश्रिभिः / वेता सर्ग-१० लाश्च शृगालाश्चाऽभ्रम्यन्त क्षुधिता निशि // 12 / / तृप्तः प्रीत्याकुलै रक्षःकुलैीमाहवे स्तुते / शंके लंकेश्वरो रामस्थाम नाऽमस्त वास्तवम् // 13 // भीमध्वस्तमहीभृद्भ्यो जातरक्तापगाशतैः / रक्तेऽम्बुधौ ध्रुवं प्रत्यक् तदादि प्राक् प्रिया ययुः॥१४॥ ध्वस्तारिभीमसे // 398 // Halनस्य भीमसेनस्य हेलया / युद्धश्रद्धा श्राद्धदेवस्येव नापूर्यताऽद्भुतम् // 15 / / युद्धे सारे तदा भीमाद् दायादवदऽढौकत / भागार्थी सद्वि