SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ H // 393 // कृष्णगरुडव्यूहस्वरूपम् 3PAL**4539818378* ऽस्मिन् सहस्रारतया स्थितः / पृथग् दन्तिशतं चैषां स्यन्दनद्विसहस्रयपि / / 2 / / अश्वानां पश्च सहस्राः पदातीनां तु षोडश / सपादाः षट्सहस्राश्च तस्थुभूपाः प्रधिश्रियः // 3 // राज्ञां पञ्चसंहस्रथा तु तुम्बेऽस्थान्मगधेश्वरः / पृष्ठे तस्य च गान्धारसिन्धवक्ष्माभृतां बलम् // 4 // युग्मम् / / तस्थुर्दक्षिणतो राज्ञो धार्तराष्ट्राः शतं पुनः / मध्यदेशनृपा वामेऽग्रतस्तु गणनायकाः // 5 // पञ्चाशच्छकटव्यूहाः प्रतिसन्धि नृपाः स्थिताः / गुल्माः प्रत्यन्तरं तेषामन्तरा वगणा अपि // 6 // चक्रव्यूहाद् बहिर्नानाकारैव्य॒हेनरेश्वराः / स्थाने स्थाने महासैन्या महीयांसो च तस्थिरे॥७॥ तस्य व्यूहस्य दण्डेशं भूभुजा भूपतिं कृतम् / हिरण्यनाभं वीक्ष्यैव सूरो भीत्याऽनशत्तदा / / 8 / / निशायां बुद्धिपाथोधे यादोभिर्यादवैरपि / अकारि गरुडव्यूहश्चक्रव्यूहविजित्वरः / / 9 / / कुमाराणामकोटिय॒हस्याऽस्य मुखे स्थिताः / महाबलौ बलविष्णू स्वयं मूर्द्धनि तस्थतुः // 10 // वसुदेवस्य चाक्रूरमुख्या द्वादशसूनवः / कृष्णस्यासन पृष्ठरक्षा रथलक्षसमन्विताः // 11 / / पृष्ठे तेपामुग्रसेनो रथकोटियुतोऽस्थित / तस्यापि रक्षितुं पृष्ठं तदात्मजचतुष्टयम् // 12 // धरः सारणचन्द्रोऽथ दुर्धरः सत्यकोऽपि च / तस्थुरेते नृपास्तेषामथ पृष्ठेऽवरक्षकाः / / 13 / / पक्षे दक्षिणे तस्थौ समुद्रविजयो नृपः। भ्रातृभिर्धातपुत्रैश्च स्वपुत्रैश्च वृतोऽखिलैः // 14 // लक्षैश्च पञ्चविंशत्या स्थानामपरे नृपाः / समुद्रविजयस्यावतस्विरे पारिपाचकाः॥१५॥ व्यूहस्य वामपक्षे तु बलदेवसुताः स्थिताः / युधिष्ठिराद्याश्च पञ्च पाण्डोः पुत्रा महौजसः // 16 // पृष्ठेऽस्थुः पाण्डुपुत्राणां धार्तराष्ट्रवधेच्छया / रथानां पश्चविंशत्या लक्षैनृपाः परे घनाः // 17 // तस्थुः सिंहलकम्बोजकेरलद्रविडेश्वराः / स्वैः स्वैः परिवृताः सैन्यैस्तेषामपि च पृष्ठतः // 18 // महासेनपिता तेषामपि पृष्ठे स्वयं नृपः षष्ट्या सहस्र स्थानां सहितोऽस्थात् भटाग्रणीः॥१९॥ अन्येपि बहवो व्यूह रक्षितुं तं नरेश्वराः / ससैन्याः परितस्तस्थुरर्ककर्कशतेजसः // 20 // // 393 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy