SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ // 39 // बलावल | साधयितुं द्विषः // 64 // प्रद्युम्नशाम्बयुक्तं नः सेनान्ये तत्समर्पय। वसुदेवं यथा हन्मः शत्रुमित्राणि खेचरान् // 65 // कृष्णाज्ञया हंसमत्रिणा * तथा क्लप्ते श्रीसमुद्रेण दुन्दवे / अस्वप्नीमौषधी नेमिर्ददौ बद्धां सुरैजनैः // 66 // | इतश्च मगधाधीशं हंसकः सचिवो रहः / इत्यूचे देव! राज्ञां स्यात् क्षत्रं मंत्रान्वितं श्रिये // 67 // शक्तित्रयेऽपि मुख्यख मंत्रश- विषये शक्तेविदुर्बुधाः / साऽऽयत्ता मंत्रिणां तेन ते मान्याः स्वामिनाऽधिकम् / / 68 // उत्साहप्रभुशक्तिभ्यां सम्पन्नोऽपि नृपः श्रयेत् / मंत्र विज्ञप्तो जरासन्धः | खक्षेमदं सिंहात्पशोरस्यान्तरं ह्यदः // 69 / / किश्चामृतं विषस्याक्षि वन्हेर्गङ्गां च मंत्रवित् / विपक्षस्य सदा विभ्रत्क्षेमं स्वस्य हरोऽक*रोत् // 70 // एवं राजाऽपि मंत्रज्ञो विनापि खलु मंत्रिणः। भवेत् स्वक्षेमकृत्त्वं तु कंसवन्मंत्रमत्यजः // 71 / / तत्कि ? द्विषत्प्रतापाग्नौ * तद्वत्वं शलभायसे / विचारय रयं त्यक्त्वा वैरिणः स्वस्य चायतिम् // 72 / / एकेन गोपमात्रेण कृष्णेनाघाति यत्पुरा / कसो भवद्भट| श्रेणीसबलोऽप्यजलीलया / / 73 / / यत्कृष्णानुपदं कालस्त्वसुतः कालसर्पवत् / प्रौढः प्रधावितो देवीवञ्चितोऽभृद् यमातिथिः // 74 // यचास्य निर्ममे देवनगरी द्वारका नवा / तत्तस्य पक्षे जानीहि देवानिन्द्रादिकान् प्रभो! // 75 // त्रि०वि०॥ पुण्याधिकेन देवेन्द्र|स्वीकृतेन च ते न हि / स्वस्याऽसमेन कृष्णेन विग्रहो युज्यतेऽधुना // 76|| यस्याज्ञां च चतुःपष्टिरिन्द्राः कुर्वन्ति दासवत् / बन्धुना | नेमिना तेन सपक्षोऽयं भुजंगवत् / / 77 // पिता चास्य वसुदेवो रोहिग्यास्ते स्वयंवरे। घटोऽस्ति ज्ञातशक्तिच तात्पुच्याच जीवनात |78|| पुत्राः प्रद्युम्नशाम्बाद्यास्तस्य चाध्यष्टकोटयः / त्रिलोकीसुभटश्रेणी यैश्चक्रे पादपूरणम् / / 79 / / समुद्रविजयाद्याश्च दर्शाहाः पितृ-* वन्नव / उग्रसेनश्चास्य पक्षे विपक्षेदुजयौजसः॥८०॥ युधिष्ठिराद्याः पश्चापि पाण्डवाश्चास्य संश्रयात् / जातप्रौढवलाः स्वारीन् हन्ता| रस्त्रबलान्यपि / / 81 // नैमित्तिकः क्रोष्टुकिश्च देशकालविभागयोः / शास्ता यदूनामस्यापि साम्प्रतं मूर्तिमान् जयः // 82 // त्वद्वाचैव
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy