SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीश्रमम - मानजयः शस्तैनिमित्तैः शकुनैरपि / मंगलतूर्यनिघोपस्वासिताकतूरङ्गमः // 45 // रथमारुह्य गरुडध्वजं दारुकसारथिम् / दिने क्रोष्टु| किना दिष्ट यदुक्ष्माभृगणेयुतः॥४६॥ पूर्वोत्तरस्यां ककुभि सैन्यः प्रच्छादयन्महीम् / सहितो बलदेवेन प्रतस्थे श्रीजनार्दनः // 47 // चतुरंगप्रथामादौ पश्चाद्वर्षों प्रियामिव / मध्ये क्षामां द्वाररोधात्सेनां पश्यन् स पिप्रिये // 48 // उपात्तनानावलभीमलः कुम्भोपशोभितैः / शैलोन्नतैगजेः सौधैरिव पुर्यन्वगादऽमुम् // 49 // अन्तःखलीनस्खलानोद्गिलफेनाविलाननाः / चेलुः पीतद्विपत्कीतिस्तोमा इव तुरंगमाः॥५०॥ मायूरच्छत्रखण्डेन चलदश्वोर्ध्ववर्तिना / अन्बकारि क्षुब्धवारिनिधिशवलवल्गितम् // 51 // पताकिनः पताकाभियत्कृतार्कपताकिनः। संचरन्ति स्म सुभट्टयुक्ता दिव्यायुधैरपि // 52 // करवालस्फुरत्स्वर्णरूप्यस्फुरककैतवात् / निर्ययुः पत्तयः वलसकेतुसूयेन्दुदर्शनाः // 53 / / पृष्ठप्रतिष्टतूणीराः प्रवीराश्चापधारिणः / नव्याब्दा इव संचेरुगर्जातर्जास्तदिग्गजाः // 54 // स्वामी यत्र जरासन्धस्तद्धले स्याद् बलं किमु / गतं कृष्णबलाम्भोधौ पश्य तत्सक्तुमुष्टिताम् / / 55 / / ब्रह्माण्डमाण्डं दलयन्निवोः कम्पयन्निव / इस्युअजृम्भे नासीरपूरणानामपि ध्वनिः // 56 / / युग्मम् / / तत्सैन्योतलिभिनत्रैः क्षरजलैः / सहस्राक्षो जलयंत्रपुत्रकश्रीरभृत्तदा // 57 // अन्दोलयति भूगोल चालवसहले भरात् / यत्नश्चऽधिकं धत कर्मक्रोडाहिदिग्गजैः / / 58 // द्वारकायाः पञ्चचत्वारिंशतं यो| जनान्यथ / अतीत्य शिनिपल्ल्याख्ये ग्रामे विष्णुग्यास्थित // 59 // चतुभियोजनैरवाग् जरासन्धात् स्थितेऽच्युते / केऽप्येत्य खेचराः श्रीमत्समुद्रं नृपमूचिरे // 60 // त्वदन्धोर्वसुदेवस्य गुणगृह्या वयं नृप / हित युष्माकमाख्यातुं वैताढ्यादागतास्ततः // 61 // जगद्रक्षाक्षमो नेमिबलविष्णू च यद्वले। प्रद्युम्नशाम्बप्रमुखाः बुमाग अपि कोटिशः // 62 / / तेषां साहायकापेक्षा परेभ्यः काऽस्ति यो युधि / व्यक्तुं तथापि स्वाजन्यं भक्ति चाजग्मिम प्रभो ! // 63 / / मगधेशस्य सुहृदो चैताढये सन्ति खेचराः / ये ते स्थानस्थिता एवोचिताः जिनेशचरित्रम् / खेचर विज्ञध्या देताढचे सेनानीत्वेन प्रमोचन वसुदेवस्य सर्ग-१० // 39 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy