SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ // 389 // भृद्विजित्वरः / कुर्वन् समुद्रविजयं समुद्रविजयोऽमिलत् / / 25 / / अष्टाभियुद्धसन्नद्धैरङ्गजैदिग्गजैरिव / सार्द्धमागाद् द्वेपिवीराक्षोभ्योऽ युप्रयाण क्षोभ्यश्च सत्वरम् // 26 // पञ्चभिर्वायुभिरिव स्वांगजातैर्महाबलः / सहितस्तिमितोऽप्यागात् शौर्येणास्तिमितः पुनः // 27 / / सागरः वर्णनम् सागर इब नदीनमहिमा ययौ / सच्चोडुरैनिंजीय॑न्तरैः पभिः सुतैयुतः / / 28 // प्रतीपीशिशिराङ्गोऽपि हिमवानागमत्तथा / राजमानस्त्रिभिर्मानतुंगैः शृंगरियात्मजैः // 29 // सप्तभिः शोभितः पुत्रैर्मुखेरिख जयोन्मुखैः। अचलः शक्रवाजीव युद्धे प्रापाऽचलोप्यथ / // 30 // कम्पयन्नागमत्सैन्यैर्द्धरणो धरणोरगम् / जेत्रैः पुत्रैर्युतः कामः सायकरिव पश्चभिः॥३१।। स्रष्टेव पूरणः पुत्रैधतुभिः स्वैर्मुखैरिख / कुर्वन्नागात्परान् वीरानमरानिव किंकरान् // 32 // तत्रेयायाऽभिचन्द्रोऽपि लग्ने चन्द्र इवान्वितः / पड्भिग्रहैरिव सुतैश्चित्रं विश्वहितक्रियैः॥३३॥ देवदेवो नवः शक्त्या वसुदेवोऽप्युपागमत् / परः सहस्रपत्नीनां युतोऽयुतगुणैः सुतैः // 34 // रोहिणीदेवकीपुत्रौ रामकृष्णौ महाबलौ / प्राप्तौ स्वपुण्यमुख्यख दशाईभ्यो विशेषतः // 35 // तत्तत्पत्नीभवाः पुत्राः संख्ये संख्यातिगास्तयोः। एयुः। खविक्रमकथागाथाव्याप्तजगत्रयाः // 36 / / परं विद्याबलाद्वाहुवलाच्चाधिकविक्रमौ। प्रद्युम्नशाम्बावध्युष्टपुत्रकोटिपु विश्रुतौ // 37 // पुत्रैर्द्धरादिभिः सामुग्रसेनोऽपि भूपतिः / अढौकिष्टोग्रसेनाप्यभजि यस्योग्रसेनया // 38 // ज्येष्ठराजपितृव्यस्य सांत्वनस्य सुता अपि / महासेनादयः प्रापुः पुत्रः सेन्यैश्च संयुताः // 39 // पाण्डो पुत्राय पश्चापि त्रिलोकीसुभटानपि / जेतुमेकांगपीरा अप्पेयुः प्रौढभुजाबलाः॥४०॥ पितृमातृकुलम्बसपत्नीसम्बन्धिनोऽपि ये / किं बहुक्तैर्यादवानां ते सर्वेऽप्यमिलंस्तदा // 41 // जरासन्धाश्रितान् मुक्त्वा राजानः खेचरा अपि / अन्ये सर्वेऽप्येत्य कृष्णमसेवन्त वशीकृताः // 42 // रणदीक्षां गृहीत्वाऽथ क्लप्तयात्रिकमंगलः / वेदं पठत्सु // 389 // विप्रेषु बन्दिप्वपि च मंगलम् // 43 / / बन्धुवृद्धाभिराशीभिः पौरैर्जयजयारवैः / पौरीभिरक्षतैश्वाभिनन्द्यमानः पदे पदे // 44 // सूच्य-* न्धुदृद्धाभिराशीभिः पौरैजयजयार रणदीक्षा गृहीत्वाऽथ क्लप्तयान्त्रिकममन्याश्रितान् मुक्त्वा /
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy