________________ श्रीअमम // 388 // जिनेशचरित्रम् / जरासन्धस्य युद्धार्थ द्वारका प्रति गमनम् योधनः शत्रुदुयाच कुटः पृथ्व्यामधः | सुरैः। राजा कृष्णस्तत्र पुत्री देवकीवसुदेवयोः // 6 // इत्याकर्ण्य जीवयशाः पिशाचीव शिरोघ्नती / व्यथयन्ती सखीचक्रं चकन्द्र | करुणैः स्वरैः // 7 // पुत्रि ! किं ? रुद्यत इति पृच्छतो मगधेशितुः / साख्यत् कंसरिपुर्जीवत्यद्यापि क्ष्मां प्रशास्ति च // 8 // तदहं त्वदहंकारहीना दीना स्थिता वृथा / किं ? कुर्वे वंशराण्यायाः शरणं मे पितः ! शिखी // 9 / / अथाऽसौ प्रज्वलन् वन्हिवार्तयाप्यवदत् सुताम् / धीरास्स्व क्षेपयिष्यामि वन्ही कंसरिपोः प्रियाः॥१०॥ इत्युदीर्य महावीयों वार्यमाणोऽपि मंत्रिभिः / जरासन्धः सत्यसन्धारम्भा भभामताडयत् // 11 // सूनवोऽभिनवोद्दामशौर्यास्तं परिवबिरे / सहदेवादयो वीरैः सहिताः साहसाधिकैः // 12 // वैरिकालः शिशुपालः करालभुजविक्रमः / दुर्योधनः शत्रुदुर्योधनः कौरवनायकः॥१३॥ अन्येऽपि कोटिशः कृष्णद्विषत्कोटिद्विपा नृपाः। गजेन्द्रा इव विन्ध्याद्रिं तं मुदा पर्यवारयन् // 14 // युग्मम् // पपात मुकुटः पृथ्व्यामधः प्रस्थानमूचकः। हारतस्त्रूटितान्मुक्ताः | पेतुलेशा इवायुषः / / 15 / / अग्रे क्रुद्धकालाहानशब्दवचाभवत्क्षुतम् / कीनाशपाशेनेवाऽस्याश्चलेणांहिश्च चस्खले // 16 / / चक्षुर्दुःकर्म वत्तस्य कामं वाम तथाऽस्फुरत् / विमूत्रे पट्टहस्ती च कुर्वस्तस्याख्यत व्ययम् / / 17 / / अनुकूल इवारौत्सीत्प्रतिकूलो मरुच्च तम् / / | गोत्रदेवतवद् गृद्धा भ्राम्यन्तो ऽवलयन्दिवि // 18 // बहून्यशकुनानीति नीतिज्ञोऽप्यन्धलः क्रुधा / जानन् द्वेधाप्यगण्यानि गण्योप्य* गणयन सः / / 19 / / प्रतापाक्रान्तदिक्चक्रः सच्चक्रप्रथितोत्सवः / जरासन्धोऽचलत् प्रत्यक् समुद्रं प्रति सूर्यवत् // 20 // तरप्रयाणक्षणे | सैन्यरजोव्याजान्मही ध्रुवम् / दूरं व्योम्नि ययौ वक्तुं निजात्तिं धातुरातुरा // 21 // अथाचख्यौ कलिकेलिकौतुकी नारदो मुनिः प्रयाणं मगधेशस्य द्वारकायां हरेर्जवात् // 22 // केशवोऽप्यरिदावाग्निवारिदो हरिदोबलः / पटहं पटुहुंकारैः प्रयाणार्थमवादयत् // 23 // | तन्नादाद्यादवाः सर्वे क्ष्माभृतोऽन्येपि चाययुः / सुघोषानादतः स्वर्गे सुरा इब जबोधुराः // 24 // तत्र सैन्यैः स्वपुत्रश्वासंख्यैः क्ष्मा स्खले // 16 / / चक्षुदुः सगे-१० // 388 //