SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ // 385 / / मातुः प्रदशिंत साम्बस्वरूप, नगर्या निष्का शितश्च नवरा कुले क्वचित् / प्रविश्याहृत तां सा तु तन्मध्ये प्रविवेश न // 62 // शाम्बो धृत्वा करेणैतां लतामिव गजोऽकृषत् / किं? रे गृह्णासि | मत्कान्तामाभीरेणेत्यघानि सः॥६३।। साक्षादभूतां तस्याथ पितरौ स च लज्जया। नष्टो दृष्टा त्वया पुत्रचेष्टेत्यूचे प्रियां हरिः॥६॥ आकारितो द्वितीयेऽह्नि बलात्कृष्णेन धार्यवान् / शाम्बस्तस्य सभामागाद घटयत्कीलिका करैः / / 65 / / पृष्टः पित्राऽवदच्चैप ह्यस्तनीमद्य यः कथाम् / वदिष्यत्यस्य वक्रेऽसौ क्षेप्येति घटयाम्यमम् // 66 // जातस्मितोऽपि तदुष्टचेष्टया कुपितो हरिः। पूर्यानिर्वास| यामास शाम्बं राज्ञां क्रमो ह्ययम् // 67 / / प्रज्ञप्तिविद्या दुर्नीतिमतेऽप्यस्मै प्रदत्तवान् / प्रद्युम्नो गच्छते प्राच्यजन्मस्नेहेन मोहितः | // 68 // भीरुकं नित्यशो निघ्नन्प्रद्युम्नोऽभाणि भामया / निर्यासि वैरिन् किं प्रद्युम्न न त्वमपि शाम्बवत् // 69 // तेन प्रोक्त क? यामीति भामोचे पितसमनि / सोऽवक् नन्वस्मि तत्रैव साऽवदत्प्रेतसमनि // 70 / / कदागम्यं मयेत्युक्ता रौक्मि-| |णेयेन साऽब्रवीत् / आनयामि यदा शाम्बं धृत्वाऽहं पाणिना स्वयम् // 71 // एवमस्त्विति जल्पित्वा इमशानमगमद् द्रुतम् / प्रद्युम्न|स्तत्र शाम्बोऽस्यामिलद् दुर्ललिताग्रणीः // 72 / / दाहशुल्कमुभौ तत्र कौतुकात्तौ महत्तरम् / आदाय दग्धुं पौराणामदत्तां मृतकानि धिक् // 73 / / इतश्चामेलयद्रम्यमेकोनं कन्यकाशतम् / भामा भीरोः कृते यत्नादेकामऽन्वेषयत्कनीम् // 74 / / प्रद्युम्नो विद्यया तच्च ज्ञात्वा सेनां विकृत्य च / जितशत्रुनृपो जो स्वयं शाम्बोऽस्य कन्यका // 75|| भीरोत्रिी च तां दृष्ट्वा भामां राज्ञीमजिज्ञपत् / नरेण | साऽप्ययाचत्तां कन्यां च भीरुहेतवे / / 76 / / जितशत्रुरवोचत्तं भामा चेत्स्वेकरे धृताम् / कन्यां प्रवेशयेत्पुर्यां तथा पाणिग्रहक्षणे // 77 / / | कारयेन्मम पुत्र्याश्च कर भीरुकरोपरि / तदा ददाम्यहं भद्र ! भीरवे निश्चयादिमाम् // 78 ॥युग्मम् / / इति राज्ञो वचो गत्वा पुमान् भामामजिज्ञपत् / साऽप्यर्थिनी प्रपद्येतदागात्तत्कटके जवात् / / 79|| शाम्बः प्रज्ञप्तिमित्यूचे भामा मा तजनोऽपि च / वीक्षतां कन्य साम्बः // 385 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy