________________ मुहुः / नीत्वाऽऽलानमबध्नीतामहो शक्तिर्महीयसाम् // 25 // ताबाहाय्यऽभ्यधाद्रुक्मी याच्यतां हृदयेप्सितम् / ताभ्यामयाचि वैदर्भी | // 383 // धान्यरन्धनहेतवे // 26 / / ततस्तौ रुक्मिणा कोपात्पुरादपि बहिःकृतौ / प्रद्युम्नोऽथ निशि व्योम्ना वैदाः सन्निधौ ययौ // 27 // क्रुद्धरुक्मि abणा चण्डाल | विद्ययाऽस्याः परीवारे स दखा स्वापनी भृशम् / वैदर्भीमपि वैदयंभूर्मन्दमुदतिष्ठपत् // 28 / / रुक्मिणीप्रीतिलेख चार्पयत्तस्याः स स्वरूपाय कृत्रिमम् / इन्दुना कामिदीपेन वाचयिखा च साऽवदत् // 29 // किं ? ते ददामि सोऽप्यूचे भद्रे ! देहि स्वमेव मे / प्रद्युम्नोऽहं स दत्तावेदी एवास्मि वं यदर्थेऽसि याचिता // 30 // चिरादुर्घटमप्येतजज्ञेऽद्य सुघर्ट विधेः / रुक्मिपुत्री वदन्तीति मेने हर्षेण तद्वचः // 3 // उ-* | त्पाद्य विद्यया चाग्निं साक्षिणं बद्धकङ्कणाम् / श्वेतक्षौमपरीधानां प्रद्युम्नस्तामुपायत // 32 // स्वैरं तां रमयामास शीतरुक् स करैः | स्पृशन् / कुमुदतीमिवात्यर्थ रागिणीमपि निर्मलाम् / / 33 / / पितृभ्यां परिवारेणाप्यभियुक्ताऽपि मा प्रगे। वादीः किश्चित्त्वदङ्गस्य यद्रक्षाऽस्ति कृता मया // 34 // अनुशिष्येति तां हृष्टामापृच्छ्य क्षणदाऽत्यये / प्रद्युम्नः शाम्बपार्श्वेऽगादुःसाधं तादृशां किमु ? // 35 // KE कुमुदतीव वैदयंप्यतिजागरडम्बरात् / रतश्रमाच्चेति निद्रामुद्रिताऽभूत्प्रगे भृशम् // 36 // दृष्ट्वा विवाहचिह्नानि धात्री तस्याः समा गता / स्वापराधच्छिदे भीता गत्वा पित्रोन्यवेदयत् // 37 // पितृभ्यामपि सा पृष्टा नाख्यन्मौनेन तस्थुषी / तस्या विवाहसम्भोगी | व्यक्तैश्चिन्हेस्तु निश्चितौ // 38 // दध्यौ च रुक्मी पापेयं कन्या कुलकलङ्ककृत् / अनूदाप्यभवत्प्रौढा स्वैरिणी शोकशङ्खदा // 39 // चण्डालीयं वरं ताभ्यां चण्डालाभ्यां ममोचिता / दातुं रोषादिति ध्यात्वाऽजूहबद्वेत्रिणा स तौ॥४०॥ इयं स्वीक्रियतां पुत्री परं मे दृक्पथे पुनः / न भाव्यमिति जल्पित्वा रुक्मी ताभ्यां सुतां ददौ // 41 // तौ दम्भादूचतुस्तां च मन्दिरे राजपुत्रि ! नौ। किमु ? // 383 // विक्रेष्यसे सूर्पचर्मतत्रीजलौकसः // 42 // साऽपि सान्तःस्मितं प्रोचे भावज्ञा यद्विधिननु / कारयिष्यति तन्नूनं करिष्ये बलवान् स