SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मन्त्रिणमवोचत / तदाकर्ण्य हृष्टः स मासतिथिवारादिकं सर्व लिखित्वा तत्पत्रं सुरक्षितवान् / अथ दशमे मासे सा शुमे लग्ने गुर्वादिग्रहगणे तुङ्गताङ्गते पुत्रप्रासोष्ट / तस्य नाम सुरेन्द्रदत्त इति पप्रथे। स शिशुश्चन्द्रांशुरिव समेधाश्चक्रे / यदा सोज्यवर्षीयाञ्जातस्तदा कलाचार्यान्तिके पठितुं लग्नः / असौ च गुरोः पार्श्वे विनयेन तदुक्तं सर्वमपि पपाठ / तस्यैव कलाचार्यस्य निकटे तदन्येऽपि द्वाविंशतिराजपुत्रा राज्ञा प्रेषिता आगच्छन्ति, परं ते समुद्धता मन्दधियो निर्मीकाः किमपि न पेटुः। यदा कलाचार्यस्तान निर्भर्त्सति शिक्षते किमपि वा तदा तेऽपि तं राजपुत्रत्वान्नेत्रकोणं दर्शयन्ति / गुरुशिक्षाः का अपि न मन्यन्ते / सदैवाविनयेनैव वर्तन्ते / तदा गुरुरपि तानयोग्यान मत्वा तेषु मन्दादरो बभूव / सुरेन्द्रदत्तस्तु बुद्धितैक्ष्ण्याद् भवितव्ययोगाच सम्पूर्णकलासु सकलासु विद्यासु चाऽद्वितीयो विचक्षणो जातः / राधावेधनकलायान्तु स महानिपुणः कृतस्तेन गुरुणा / ततः प्रधानस्तस्मै कलाचार्याय सत्कारसम्मानादरपूर्वकं प्रचुरधनादिकं ददौ / / इतश्च मथुरानगर्यो जितशत्रो राज्ञश्चतुष्पष्टिकलाप्रवीणा भर्तृसेना क्वचिनिवृत्तीत्यपराभिधाना कन्या वर्तते / ताश्चैकदा माता षोडशशृङ्गारसज्जितां विधाय कौशेयाऽतिसूक्ष्मशाटिकां परिधाप्य सदसि पितुः पार्श्वमप्रैषीत् / तामागतां वरयोग्यां पुत्री ज्ञात्वा राजा तामपृच्छत् / हे वत्से ! त्वं मदिच्छया स्वेच्छया वा वरिष्यसीति हि ? / इति राज्ञः प्रश्नमाकर्ण्य जगाद-हे तात ! यो राधावेधं साधयिष्यति तमेव वरिष्यामि / इति पुत्रीवाक्यं निशम्य राजा प्रधानादिपरिवारैः सह तामात्मपुत्रीं शुभदिवसे तदर्थमिन्द्रपुरनगरे प्रेषयामास / तामागतामाकयेन्द्रदत्तो राजा तस्यै निवासाय सप्तभूमिकं रमणीयं भवनं दत्तवान् / अन्यदपि यथोचितं स्वागतं व्यधात् / अथ राजकुमार्या सहाऽगतेन मन्त्रिणा तत्रत्यराजानं प्रत्युक्तम् / हे राजन् ! तवबहवःशुभाः कुमारा गुणवन्तः EOSXXX * CRIBE RRE
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy