________________ सूक्त मुक्तावली मात्रम्प्राप्तम् ? / शिष्येणोक्तम्-राजन् ! स्वमैक्ये फलभेदः कथमभूदावयोरित्यहं नो वेनि / स वक्ति साधो ! स्वमैक्ये सत्यपि गुरुभेदात्फलभिन्नताऽभूत् / यतो हि लोको गुर्वनुसारि ज्ञानमधिगच्छति, फलञ्च भन्यनुसारि लभते / इति मूलदेवराज्ञो वाक्यमाकर्ण्य तत्स्वप्नं पुनर्लन्धुकामेन स संन्यासिशिष्योऽनेकवारं तत्रैव सुष्वाप / पुनर्यदि मे तादृशः स्वप्नो भविष्यति तदा तत्फलं तमेव निमित्तझं पृष्वाहमपि राज्यं लप्स्य इति धिया, परन्तु तत्स्वप्नस्तस्य बहुधा यतमानस्याऽपि पुन वाऽभूत् / सर्वथा दुष्प्रापोऽपि तादृशः स्वप्नो देवताद्यनुकम्पनवशाल्लोके प्राप्तुं शक्यते, किन्तु यदिदं मानुष्यं महता पुण्यनिचयेनाऽधिगतं भूत्वा मुधा गच्छति तत्पुनः सहस्रशो यत्ने कृतेऽपि पुनर्लब्धं न भवितुमर्हतीति विचिन्त्य भव्यजनधर्मे प्रमादं विहाय सदैव यतितव्यमिति / ७-मनुष्यत्वदौर्लभ्ये चक्रस्य १६-दृष्टान्तं दर्शयति___तथाहि-इन्द्रपुरे नगरे इन्द्रदत्ताभिधानो राजा वर्तते, तस्य द्वाविंशतिपुत्रा वशंवदा गुणविनयादिवन्तः सन्ति / अथैकदा बहिर्गच्छन् राजा प्रधानपुत्रीमतिरूपवती तरुणीमालोक्य तस्यामासक्तोऽभवत् / पश्चानिजमन्त्रिणमाकार्य तत्पुत्रीं ययाचे / ततो मन्त्री राज्ञे पुत्रीमदात् / राजा च ताम्परिणीय दुर्दैवयोगात्तत्कालमेव तामत्यजत् / तेन सा दैवं निन्दन्ती स्वशीलं रक्षन्ती पित्रालय एव तस्थौ / पुनरेकदा तेनैव पथा निर्गच्छद्राजा ताम्परित्यक्तां ऋतुस्नातामट्टालिकायां गवाक्षसन्निधावुपविष्टां निजपत्नीमपश्यत् / तत्रावसरे राज्ञा पृष्टः कश्चिदेवमवदत् / हे महाराज ! इयं मन्त्रिपुत्र्यस्ति / यां परिणीय भवान् तत्याज / तच्छ्रुत्वा सर्व स्मृन्वा तद्रात्रौ तस्या अन्तिके स्थित्वा तां कामं सुखयामास / तदैव भाग्ययोगेन कश्चित्पुण्यवाञ्जीवस्तस्या गर्भेऽवततार / जाते च प्रभाते राजा तामापृच्छय निजालयमागात् / साऽपि सर्व नैशिकं नृपागमनादिवृत्तं मातरमवदत् / तन्माता च तत्स्वरूपं दि॥३॥