________________ BOSSIBFXXBAKAREEK तैश्च फलपुष्पादिभिस्तमभ्यर्च्य निजस्वप्नफलभप्राक्षीत् / नैमित्तिको वक्ति, हे भाग्यशालिन् ! अद्यतनादिवसात्सप्तमेहनि तव राज्यं मिलिष्यति, तत्राऽसंशयं विद्धि / एतत्स्वमस्यैतदेव फलं भावीति तथ्यं वच्मि / तदाकर्ण्य स जहर्ष / ततो दिनत्रयादमुक्तस्य तस्य बुभुक्षा जाता / तेन स ग्राममध्ये भिक्षार्थ प्रविष्टः / केनचिच्छ्रद्धावता तस्मै योग्यम्प्रचुरम्मोज्यं दत्तम् / तदादाय तटाकोपरि स्नानादिकं विधाय यावद्भोक्तुमैच्छत् तावत्तत्र तद्भाग्ययोगान्मासक्षपणः कश्चिन्मुनिः पारणायै समायातः। ततो महता हर्षेण स तस्मै तत्प्रासुकं भोज्यं ददौ / गते च तस्मिन् स्वं सत्पात्रदानेन धन्यममन्यत / पश्चात्स्वयमपि तदमुक्त / सत्राऽवसरे वनदेवता प्रत्यक्षीभूय तमवोचत / हे भव्य ! त्वयाऽद्य साधये दानं दत्तम्, अनुमोदितश्च अतस्तुष्टाऽहं ते वरं दातुमिहागताऽस्मि / अत्त ईप्सितङ्किमपि याचस्व / यत्ते ददामि, तेनोक्तम्-हे देवते ! यदि तुष्टा किमपि मे दातुमीहसे तर्हि राज्यादिकं देहि / तदेवंधन्नाणं खु नराणं, कुम्मासा हुंति साहुपारणए। गणिअं च देवदत्तं, रजं च सहस्सं च हत्थीणं // 1 // तयोक्तम्-हे भद्र ! मया तत्ते दत्तम् / इत्युक्त्वा साऽदृष्टाऽभूत / इतश्च सप्तमे दिवसे संजाते तत्रत्यराज्ञोऽपुत्रस्य मरणे प्रधानविहितानि पञ्चदिव्यानि गज-तुरग-छत्र-चामर-फलशलक्षणानि सञ्जातगीतनृत्यादि महोत्सवपुरःसराणि सकलं पुरं भ्रान्त्वा यत्र मूलदेवः सुप्त आसीतत्रागत्य गजराजस्तकण्ठे मालां न्पधात् / अश्वेन हेषितम्, छत्रं तदुपरि धारितम्, चामरो वीजितः, कलशस्तमभिषिक्तवान् / ततः सर्वे लोका जयजयशब्दं कुर्वन्तस्तं गजारूढं कृत्वा राजमन्दिरमानीय राज्यसिंहासने स्थापयामासुः / अथ मूलदेवो राजा तं शिष्यमाकार्य पप्रच्छ / किं भोः ! तमेव स्वप्नं दृष्ट्वा मया राज्यं लब्धम् / त्वया पुनः कथं रोटिका याचस्व / यत्ते ददामियाध्य साधये दानं दत्तम्, अन्यममन्यत / पश्चात्स्वयमाप तलमायातः / ततो महता हारि तयोक्तम्-हेमण, कुम्मासा हुंलि सा देवते ! यदि तुष्टा कस्तुष्टाहं ते कसा सत्रावसरे वनदेवता//