SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ RECRRRRRRRCASEXRBES तानि सर्वाण्यकीणात् तदर्थमस्योपरि स्त्रीपुत्रा भृशं कुप्यन्ति स्म / तथापि सरत्नक्रयणात्स नैव विरराम / तानि रत्नानि लोहमयां पेटिकायां निक्षिप्य साऽपि पेटिका कोशालये सुरक्षिताकारि। तत्रैव स सदा सुष्वाप / कस्याऽपि तस्य विधाता नाऽऽसीत् / तत्रालये पुत्रादीनामपि गमनाऽमने न भवतः / कदापि तदालयं स नाऽमुञ्चत् / अथैकदाऽत्यावश्यककायेवशादन्यत्र गतवन्तं तं ज्ञात्वा तत्पुत्रास्तानि सर्वाणि सुरत्नानि विचिक्रियुः / तानि लात्वा तेऽपि वैदेशिका नानादिशासु गतवन्तः / गृहागतः स तत्रालये कपाटोद्घाटनमालोक्य खिद्यन् भार्यामपृच्छत् / भो भार्ये ! रत्नानि कथं न दृश्यन्ते / तयोक्तम्पुत्रैस्तानि वैदेशिकानां हस्ते विक्रीतानि / तदाकर्ण्य स भृशं पश्चात्तापमकरोत् तेन किं स्यात् / नानादिक्षु गतानि तानि रत्नान्यस्य पुनरधिगताणि दुष्कराणि सन्ति / कदाचिदैवयोगेन देवसाहाय्यादिना तानि रत्नान्यपि तेन पुनरधिगन्तुं शक्यन्ते, पर धर्म विना यस्याऽतिदुर्लब्धमिदं मनुष्यत्वं गच्छति तेन पश्चात्तापं शतशः कुर्वता यतमानेनापि तत्पुनर्लब्धुं नैव शक्यते / अतो धर्मे समुद्यतितव्यं भव्यैः सदैव / ६-अथ मनुष्यत्वदौर्लभ्ये स्वमस्य १५-दृष्टान्तो दर्यतेतथाहि-पाटलिपुरात्कलाकुशलो मूलदेवो राजपुत्रो छूतव्यसनात्पित्रा पराभूतो निर्गतो गुटिकाकृतवामनरूपोऽस्यामवन्तिपुर्यो निवसति स्म / स च द्विसप्ततिकलाविज्ञानवानस्ति / तथा सकलजनचित्तालादनकरोऽस्ति / तत्रैव नगरे देवदत्ताऽभिधाना गणिका रूपलावण्यतारुण्याऽऽदिगुणयोगादद्वितीया वर्तते / तस्यां स कुमारो रागीभ्य दिवाऽनिशं तदन्तिक एव तिष्ठति / क्षणमपि सुधारसभृत्कुम्पिका स्वादिष्टामिव तां कुशीलामपि न जहाति / यतः
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy