SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ धर्मवर्गः१ मुक्तावली // 34 // भुनक्ति / जीवत्यस्मिन्नहं राज्यसुखमनुमवितुं नाहामीति केनापि व्याजेनैनममारयिष्यं तमुहं राज्यमकरिष्यमिति स्थिरीकृत्य स पितरं घातयितुम्प्रयतमानोऽभूत् / एतत्स्वरूपङ्कथमपि ज्ञात्वा राजानं मन्त्री व्यजिज्ञपत् / तद्यथा-हे राजन् ! अतः कमप्युपायं कुरु, येन राजकुमारस्य तवापि च जीवितं तिष्ठेत् / ततो राज्ञा सदसि तमाहूय स कथितः। हे पुत्र ! अहं वृद्धो जातोऽस्मि / यथावद्राज्यकार्यमपि कर्तुं न शक्नोमि / अतः परं तथाकर्तुमिच्छाऽपि मम नास्ति / अतस्त्वामिदानीमेव राज्येऽभिषेक्तुमिच्छामि। परमस्मस्कुले सनातनी किलैषा पद्धतिर्वर्तते तां शृणु / एतद्राजभवनेऽष्टोत्तरशतस्तम्भेष्वेककस्मिन् स्तम्भे येऽष्टोत्तरशतहंसा विद्यन्ते तानेकैकशोऽष्टोत्तरशतवारं द्यूतक्रीडया यो जयति, स राज्यसिंहासनमारोहति / नो चेत्तस्य विघ्नानि जायन्ते / उक्तसंख्याया अपूतौं मध्ये पाशकानां विपरीतपाते तु पूर्वजितान्यखिलान्यपि यास्यन्ति / उक्ता तावती संख्या पुनरादितः पूरणीया भविष्यति, इत्थमेतत्कृत्यं सत्वरं विधाय राज्यमिदं गृहाण / परमेवं कृत्वा राज्यप्राप्तिरतिदुष्करा वर्तते / कदाचित्कोऽपि देवसाहाय्ययोगेन तांस्तावद्वार विजित्य राज्यमाप्नुयादपि धर्मेष्वनुपार्जितेषु यो हि महता यत्नेन प्राप्तमिदं मनुष्यत्वं गमयति तस्य जन्म शतैरपि कोटियत्नैरपि पुनर्लब्धुं तन्नैव भवतीति मत्वा भव्यजीवधर्मोपार्जनमवश्यमेव कर्तव्यम् / प्रमादो हि तत्र मनागपि न विधातव्यः / ५-अथ मनुष्यत्वदौर्लभ्ये रत्नस्य १४-दृष्टान्तमाहयथा-तत्र वसन्तपुरनगरे धनाढयो धनाऽभिधो व्यवहारी निवसति स्म / तस्य पञ्च पुत्रा आसन् / रत्नपरीक्षणशास्त्रे च तस्य धनश्रेष्ठिनो महान् परिश्रम आसीत् / अतस्तत्परीक्षाकरणेऽसावद्वितीयोऽभूत् / धनाऽऽधिक्यादसौ महार्हाणि रत्नान्यनेकानि क्रीत्वा गृहे रक्षितवान् / अत एनं सर्वे लोका रत्नसार इति कथयन्ति स्म / यानि यानि दिव्यानि रत्नानि यस्य कस्यचित्पावे सोऽपश्य // 34 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy