________________ PRESEARLSHRE8 देवाधिष्ठितास्ते पाशकाः सदैव स्वानुकूला एव पतितुं लग्नाः / इत्थं क्रीडता तेन चाणक्येन कियद्भिरेष दिनैः सर्वेषां ग्रहस्थानि रत्मानि जग्राह / कोऽपि तस्मिन्देवने तञ्जेतुं न शशाक / सर्वेऽपि हारितरत्नाः शोषितं लग्नाः / हे भव्याः ! पश्यत, यथा गतानि तानि रत्नानि तेषां पुनरधिगतानि न भवितुमर्हन्ति / कदाचिने हारिता जना देवसाहाय्यतया तञ्जित्वा गतानि निजरत्नानि तच्छकाशात्पुनर्लप्स्यन्ते / परन्त्वेतन्मनुष्यत्वं महता कष्टेनाधिगतं यद्यास्यति सहि तत्पुन व मिलिष्यति / अतो धर्मे यतित्तव्यं सवैभव्यजनैः / ३-मनुष्यत्वदौर्लभ्ये धान्यस्य १२-दृष्टान्तमाहतथाहि-यथा कश्चिद्राजा भरतक्षेत्रीयचतुर्विशजातीयानि धान्यानि परस्परमिश्रितानि कृत्वा ततस्तेषामेकराशि विहितवान् / ततस्तेन राज्ञा काचिदतिवृद्धा कम्पिताऽखिलगात्रा गतशक्तिका दृष्टिहीना एकपदमपि गन्तुमशक्ता सदैव लालाचितवक्त्रा जर्जरीमृता स्त्री भणिता / मो ! एतस्माद्राशेः सर्वजातीयधान्यानि पृथक २कुरु / एवं प्रोक्ता सातिवृद्धा स्त्री तथाकर्तुं नैव शक्नोति / तथा ये प्रमादवशाद्धर्मविमुखा मनुष्यत्वमेतद् गमयन्ति, तेषां पुनरेतस्प्राप्तिरतिदुष्करेति ज्ञात्वा सर्वैरेव धर्म आराधनीयः / ४-अथ मनुष्यस्वदौर्लभ्ये पूतस्य १३-दृष्टान्तं दर्शयतितथाहि-जितशत्रो राज्ञो बहवः पुत्रा आसन् / ते सर्वे सुखमनुभवन्तः पितुरादेशकारिणो बभूवुः / तस्य राजसभासदनमतिरमणीयं महत्तरमासीत् / तत्र स्तम्मानामष्टोत्तरशतं नानाचित्रश्चित्रितमासीत् / प्रतिस्तम्मे चाष्टोत्तरशतसंख्यावन्तो हंसा व्यराजन्त / अवैकदा राज्ञो ज्यायान पुत्रो दथ्यो यथा ममाऽपि वार्धक्यमागतम् / अतिवृद्धोऽप्यसौ मे पिताऽद्यापि जीवति, राज्यं च