SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ धर्मर्गः१ मुक्तावली // 33 // OUR माक्रामत् दास्या कुट्टितो मसितय / पुनरागतो राज्ञा युद्ध्यमानः पराजितो भूत्वा फ्लायनमकरोत् / इस्वविमृश्यकारित्वास मुखों जातः / एतेऽपि शिशवस्तथापेरुः / यद्येते प्रान्ततः शीतं शीतं समादाय भुञ्जीरन तर्हि करा नैव दग्धा मवेयुः। ततश्चाणक्योऽपि तद्वाक्याल्पबुद्धः पर्वतनामानं राजानं ससैन्यं सार्थीकृत्य चन्द्रगुप्तेन सह प्रचुरसैन्यसमन्वितः प्रान्तिकयामानमेकाञ्जिवा स्वायत्तीकृतवान् / पश्चात्पाटलिपुत्रे समागत्य नन्दराजेन सहाऽयुध्यत / तुमुलं रणं कृत्वा तम्पराजितमकरोत् / पश्चाद्दयया नन्दजीवन्तमेव राज्याभिष्काश्य चन्द्रगुप्तपर्वतराजाम्यां सह चाणक्यो नगरम्पाविशत् / तत्रावसरे निर्गच्छतो नन्दस्य रथे तत्पुत्रीमतिरूपवर्ती तरुणीमालोक्य स चन्द्रगुप्तः स्मरातुरो नितरां मुमोह / ततः साऽपि कन्या तद्रथादवतीर्य चन्द्रगुप्तरथे समागताऽभूत् / ततो महता महेन पुरं प्रविश्य राज्यसिंहासनारूढश्चन्द्रगुप्तः सुखेन राज्यमकरोत् / ततोऽन्तःपुरे काचन विषकन्याऽऽसीत् ताञ्च पर्वतराजः परिणीतवान् / तस्याः करस्पर्शमात्रेण पर्वतस्य सर्वाङ्गं विषं व्याप्तम् / ततः स व्याकुलो जातः / म्रियमाणं तमालोक्य चाणक्यञ्चन्द्रगुप्तोऽवदत् / हे पितः ! मित्रं म्रियेत चिकित्सां कुरु। तेनोक्तम् वत्स! मौनमाश्रय, अस्य चिकित्सा नाऽस्ति / यतः तुल्यार्थ तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् / अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते // 1 // ततः पर्वते मृते सति निष्कण्टकं राज्यं तस्य जातम् / ततोऽन्यदा धीमान स चाणक्यो देवतामाराध्य स्वानुकूलपातुकान पाशकानग्रहीत् / ततः पौरान धनवतो जनान् सभायामाहूय रत्नैर्भूतं स्थालं पणीकृत्य स गदितवान् भो भो लोकाः ! भृणुत / अस्यां द्यूतक्रीडायां यो जेष्यति स इदं रत्नभृतं स्थालं ग्रहीष्यति पराजितस्तु एकं रत्नं दास्यति, इति तनिगदितमाकर्ण्य हृष्ट्वा धनाढ्या द्यूतनिपुणा लोकास्तेन सह देवितुं लग्नाः / सोऽपि रत्नभृतस्थालं लोकसमक्षं मध्ये निधाय तैः सहादीव्यत् / WECASESSIRSA // 33 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy