SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ क्षणमपि मनो मे कुत्राप्यन्यत्र नैव लगति / अहमत्रैव तव चरणोपान्ते स्वपस्यामि / इत्थं कुमारमभ्यर्थ्य सोऽपि तत्रैवाऽधःस्थितः / ततः कुमारीरूपमधिगता दासी वधूरपि तद्गृहे समागता सुष्वाप / ब्रह्मदत्तो वरधनुश्च परस्परमालपन्तौ जागृतावेवाऽभूताम् / इतश्च मध्यरात्रे जाते निद्रितेच समस्तलोके सैका दुष्टा दुराचाररता राज्ञी तत्राऽऽात्य तत्र लाक्षागृहे वलिममुश्चत् / तदनु किञ्चित्प्रदीतप्रायेनौ स्वस्थानमागत्य महता स्वरेण पूचक्रे / तथाहि-भो भो रक्षकाः ! जागृत जागृत, धावत 2 यत्र लाक्षामन्दिरे मम पुत्रो वध्वा सह सुप्तस्तज्ज्वलति / हा दैव ! किं कृतम्, केन पापीयसा कृतमेवम्, हा हा !! मम पुत्रो दह्यते, किङ्करोमि ? अरे ! लोकाः ! सत्वर कुमारं तद्गृहानिष्काशयत, नो चेदहमपि न जीविष्यामि, हा हा !!! किजातम् ?, यावदेवमाक्रोशमकरोत, तावत्तत्राऽग्निः कल्पान्तकाल इव वर्धमानः परितः प्रससार / गृहमध्ये च यदा ज्वलन्तं मन्दिर कुमारेण दृष्टम् / तदा भयातुरः कुमारो वदति-अहो! इदमकस्मात् किं जातम् ?, वरधनुर्वक्ति-भोः कुमार! यज्जातं तत्पश्चात्कथयिष्यामि / पुनवर्ति कुमार:-तीदानी किङ्कर्तव्यम्, सत्वरं वद, नो चेत्रयोऽपि मरिष्यामः / वरधनुर्वक्ति मा भैषीः, अस्त्युपायः। अत्र स्थले दक्षिणचरणाघातं महता बलेन देहि / यदत्र कृतसुरङ्गाया मुखमस्ति ततो मार्ग लब्ध्वा निर्गमिष्यावः / कुमारस्तथा कृत्वा सुरङ्गाद्वारमुद्याव्य तेन मार्गेण मित्रेण सह चचाल / तस्मिन्नवसरे कुमारेण कथितम्-भो मित्र! मम वधूमप्यानय नो चेन्मरिष्यति सा। वरधनुनोक्तम्-स्वामिन् ! समयो नास्ति / जीविष्यसि चेदन्या बढ्यो वध्वो मिलिष्यन्ति / एतस्मिन्नवसरे स्वरक्षणमेव विधातव्यम् / ततस्तावुभौ सत्वरं सुरङ्गमार्गेण दानशालान्तिके समायातौ / तत्र च तयोरर्थे पूर्वमेव वरधनुपित्राऽश्वद्वयमस्थापयत् / तौ तावारुह्य तत्कालमेव देशान्तरं प्रययतुः / क्रमेण गच्छतोस्तयोः शतयोजनेऽतिक्रान्ते द्वावप्यश्वौ मम्रतुः। ततस्तौ पद्भ्यामेवाग्रे चेलतुः। एवं दीर्घपृष्ठनृपभ
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy