________________ धमक्या रक्तमुक्तावली // 28 // गच्छेत्तदा त्वयाऽपि तेन सहैव तत्र गन्तव्यम् / यद्येवं कुमारः कथयेत् भोः ? त्वमधुना गृहं याहि इत्यादि / तदा कथनीयम्, हे स्वामिन् ! अहं ते दासोऽस्मि / सदैव तव समीप एव स्थातव्यम् / इति पितुः शिक्षाङ्गीकृता वरधनुनापि / ततः प्रधानो दीर्घपृष्ठराजान्तिकमागत्य तमुवाच / भोः स्वामिन् ! अहमतिवृद्धो जातोऽस्मि / अतस्तवाऽऽदेशं लात्वा तीर्थयात्रां विधातुमिच्छामि / इति तत्प्रार्थनामाकर्ण्य दीर्घेणैवमचिन्ति / नूनमसौ बहिः कुत्रापि गत्वा कामप्युपाधिकरिष्यत्यतोऽस्य बहिर्गन्तुमाज्ञामिदानीं नैव दद्यामिति विचार्य दीर्पण स भणित:-भो मन्त्रिन ! इदानीं राजकार्य महदस्ति / अतस्तीर्थयात्रामिदानी मा कुरु / अत्रैव स्थित्वा दानादिधर्म कुरु / ततः स प्रधानस्तत्रैव गङ्गातटे दानशाला निर्माप्य तस्थौ। पुनर्दानशालातो लाक्षामयगृहाऽवर्धिगुप्ता सुरङ्गा तेन खानिता / सोऽवदच्च निजपुत्रम्-भोः पुत्र ! यदा ब्रह्मदत्तकुमारो वध्वा सह लाक्षागृहे गच्छेत्तदा तेन सह त्वयापि तत्र गन्तव्यम् / तेन हठान्निवारितोऽपि त्वया ततो नैव निवर्तितव्यम् / पुनस्तत्र यदा कोऽप्युत्पातो भवेत्तदा व्याकुलीभूतमारम्प्रत्येवं वाच्यम्भोः स्वामिन् ! अत्र स्थले द्रुतं पादाघातं कुरु, यथा प्राणरक्षणोपायः शीघ्र प्रकटः स्यात् / तथा कृत्वा सुरङ्गमार्गेण युवा दानशालान्तिकमागत्य तत्र स्थापितावश्वावारुह्य देशान्तरं गच्छेतम् / तत्रावसरे यदि कुमारो वधूमानेतुमिच्छेत, तदा स निरोधनीयः। तां त्यक्त्वैव युवाभ्यामागन्तव्यम् / इतश्च पाणिपीडनानन्तरं प्रधानोक्तरीत्या राजकुमारीवसनाभरणविभूषितया दास्या वध्वा सह निजाऽऽवासमागतो ब्रह्मदत्तः कुमारः स्वमातुरादेशात्तत्र लाक्षागृहे वधूयुतः शयितुं गतवान् / तदा प्रधानपुत्रोऽपि सहैवाऽऽगतः / तमालोक्य कुमारस्तं साऽऽग्रहमुवाच-अस्मिन्नवसरे त्वमत्र किं तिष्ठसि / निजसदनं याहीति सोच-भोः कुमार ! तवाऽहं दासोऽस्मि / त्वां विहाय // 28 //