SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ धर्मवर्गः१ मुक्तावली // 25 // च दण्डं बलाद् गृहन्त आसम् / तथापि चालकृतोपद्रवं सोढुमशक्यमपि सानन्द सहमानौ तौ मनागपि तदुपरि रोष न पकाते। इत्थमल्पतरज्ञानसमावेशाद्धपक्रोधौ जित्वा शान्तिसुधारससागरमग्नमानसौ तौ शुक्लध्यानं विदधतौ क्रमशः क्षपकश्रेण्यामागतो सञ्जातकैवल्यज्ञानौ मोक्ष प्रापतुः / भो भो भव्याः ! पश्यत ज्ञानवलम् / यन्मासतुषयोर्महामन्दमत्योरप्यल्पतरपदद्वयज्ञानमात्रादेव महोपकारोऽभूत् / यदि युष्माकमधिकं ज्ञानं स्यात्तर्हि संसारेऽस्मिञ्जीवन्तो भवन्तः सर्वा अपि सुखसम्पदो भोक्ष्यन्ते, परत्र चाऽतिदुर्लभमपि शाश्वतं शिवसुखं वः करतलाऽधिगतमिव सुकरमेव भवितेति मत्वा सर्वैरपि लौकिकपारलौकिकसुखार्थिभिज्ञानसम्पादमायाऽवश्यमेव प्रयतितव्यम् / २-अथ मनुष्यजन्मविषयेभवजलधि भमत्तां कोई वेला विशेख, ममुअ जनम लाधो दुल्लहो रत्म लेखे / सफल कर सुधर्मा जन्म ते धर्मयोगे, परभव सुख जेथी मोक्ष लक्ष्मी प्रभोगे // 11 // हे भव्याः / इहाऽपारसंसारसागरे निमज्जतां भवतामदृष्टयोगात्कदाचित्कमिदममूल्यरत्नप्राय मानुष जन्माऽधिगतमस्ति / अतिदुर्लभमिदमधिगत्य पुण्यवन्तो जनाः सुकृतार्जनेनैव तत्सफलयन्ति / यतो हि सश्चितो धर्म एव जीवानिह जन्मनि सुखिनः करोति, परत्र मोक्षसुखञ्चाऽनुभावयति / अतो धर्मे सर्वैरेव प्रमादं विहाय वर्तितव्यम् // 11 // मनुज जनम पामी आलसे जे गमे छे, शशिनृपति परे ते शोचनाथी भमे छ / दुलह दश कथा ज्यूं मानुखो जन्म ए छे, जिनधरम विशेष जोड़तां सार्थ ते छे // 12 // RECEREAKIRATRIKA // 25 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy