SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ धर्मवर्गः१ मुक्तावली A8- CREENSHOCERY का अत एनमेवानेन प्रपञ्चेन वञ्चयानि तर्हि वरमित्यवधार्य ताः प्रत्यवोचत-हे देव्यः! मया बहूनि सत्पात्रदानानि कृतानि, शील51 पालितम् अनेकधा श्रीसङ्घ सार्थीकृत्य यात्रा कृता, सहस्रशः स्वामिवात्सल्यं व्यधातू, तथा पौषधप्रतिक्रमणसामायिकभगव त्पूजनादिकं बहुधा कृतम्, तत्पुण्यपुञ्जप्रभावादेवाहमत्र देवो यातोऽस्मि / इत्थं तद्वाचमाकर्ण्य कुमारेणाऽचिन्ति-अहो ! मम चेष्टितमिदमप्यनेनावोधि / एषापि युक्तिन सिद्धा / एन मतिमद्गरिष्ठं महाचौरं कया रीत्या गृह्णामि ? / प्रान्ते कापि युक्तिर्यदा कुमारस्य तन्निग्रहे न मिलिता, तदा तदीयचरणयोर्दण्डवत्पपात स कुमारः। तत्रावसरे पादानतं कुमारं स वक्ति-स्वामिन् ! त्वं कस्माद् विभेषि, येन मे चरणे पतितोऽसि / प्रधानो वक्ति / हे मतिमन् ! ममेदानीं राज्ञो भीतिर्विद्यते। इत्याकर्ण्य तेनोक्तम्-हे स्वामिन् ! तवापि यदीदृशी भीतिरस्ति, तर्हि मम कीदृशी सा भवेत् ? तदा कुमारेणोक्तम् / भोः ! त्वं मा भैषीः / तव भीतिवारणमहमसंशयङ्करिष्यामि / ततस्तं परिबोध्य राजान्तिकं कुमारोऽनयत् / राजोवाच-एनमिदानीमत्र किमर्थमानीतवानसि / अत्रावसरे प्रधानस्तमेवं जगाद-हे महाराजाधिराज ! यं निग्रहीतुंभवद्दत्तां ताम्बूलवीटिकामहमग्रहीपम्, तमेवेहानीतवानस्मि, एष त्वां नमस्कर्तुमागतोऽस्ति / एतत्कृतां प्रणतिततिं गृहाण / एतस्मै धन्यवादपुरस्सरं मान्यविशेषं देहि / यतः-परैरगम्यामेनां मही नगरी महर्द्धिशालिनी शासतः सिंहस्येव तव मुखाद्भक्षणमसौ गृह्णाति / तथापि न केनापि दृष्टो न वा गृहीतस्तथा कुर्वन्नेतस्य साहसः कीगस्ति,कियती चैतस्य बुद्धिरस्तीत्यहं वक्तुं न शक्नोमि / एतत्कर्मनैपुण्यभाजामीदृशः कोऽप्यन्यो धीरो नैव दृश्यते / यदसौ निजपराक्रममहत्वं दर्शयन स्वयमेव भवदने समागतोऽस्ति / इत्यादिकुमारकृततत्प्रशंसामाकर्णयता नृपेणापि तस्मै सम्मान प्रदत्तम् / तत्रावसरे रोहिणीय उत्थाय कृताञ्जलिर्भूत्वा राजानं प्रणम्योवाच-हे स्वामिन् ! अहं तु महाक्षुद्रोऽस्मि, मथि गुणानां लेशोपि न विद्यते / अहं तु तव womance C // 23 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy