________________ म्बरा दिव्याऽऽभरणा देवाङ्गनोपमाश्चतस्रो युवत्यश्चामरादिकानि देवसूचकानि करे दधानाः स्थापिता आसन् / कियत्कालानन्तरं स पुमान् यदा स्वास्थ्यं लेभे, तदा दिव्ये भवने रत्नादिजटितं दिव्यवितानशोभमानदिव्यशय्योपरि स्थितमात्मानं विलोक्यन तथा ताः कन्याश्च पश्यन् किमहं देवोऽभूवमिति वितर्कयन् ताभिरेकस्वरेण " जय 2 नंदा जय 2 भद्दा" इत्युच्चरन्तीभिर्भणित:-स्वामिन् ! कामीदृशीं तपस्यामकृथाः। येन त्वमधुना दैवीं समृद्धि प्राप्तवानसि / अभयकुमारोऽपि तत्रावसरे कन्याकृतप्रश्नस्योत्तरं श्रोतुकामच्छन्नस्तस्थौ / यतः कुमार इतीच्छया तथाऽकरोत् / यदेवंकृते किलाऽश्चर्यलीलां वीक्ष्य नैसर्गिकीमात्मवृत्ति वक्ष्यति नूनम् / इति हेतोः कुमारः कर्ण ददद् गुप्तः कुत्रापि समीपदेशे स्थितोऽभूत् / इतश्च स रोहिणीयः स्वस्थीभूतो दिव्यं तद्भवनं अप्सरस इवाग्रे स्थितास्ताः कन्याश्च तथा तासां भाषणं दिव्यां शय्याश्च विलोक्य सत्यमेवाहं देवो जातोऽस्मीति यावद्वक्तुं लग्नः, तावद् भगवता महावीरेणोक्तां याङ्गाथां पुरा शुश्राव, तस्याः स्मृतिर्जाता / ततश्च स मनसि दध्यौ-अहो ! किं मे स्वप्नः भ्रमो वा ? यत्प्रभुणोक्त-देवाः पृथिवीं न स्पृशन्ति, किन्तु पृथिवीतश्चतुरङ्गुलोच॑ तिष्ठन्ति / एतास्तु तथा न दृश्यन्ते, सर्वा भूमि स्पृशन्ति, देवता निमेषशून्या भवन्ति / एतास्तु सनिमेयोन्मेपा दृश्यन्ते / किश्चैतासां कण्ठस्थाः कुसुमस्रजो म्लाना भवन्ति / देवानां तु तथा न भवन्ति, तथा देवानामरिवलं मनोवाञ्छितं सिद्धयति / एतासां तु यानि यानि लक्षणानि भगवान्न बोचत तेषां सर्वेषां का वाता? किन्तु देवताया एकमपि लक्षणं नैव दृश्यते, नूनमेतत्सर्व मां वञ्चयित्वा मदीयं सत्यस्वरूपं बोद्धं कुमार एवं कृतवान् / नैता देव्याः , नैवेदं स्वर्गीयभवनम् / सर्वमिदं मम वञ्चनार्थमेव कुमारेण अपश्चितमस्ति भवतु, यदि कुमारो द्वात्रिंशल्लक्षणलक्षितोऽस्ति, तबहमपि ततोऽधिकलक्षणचतुष्टयवानस्मि / BOARDESAKALSANKRANCHORK