SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मुक्तावली // 19 // SECREE कर्तुमनेकमुपायमकरोत् / तं मृतमाकर्ण्य वैराग्योदयवशात्सापि दीक्षिता सती चारित्रं परिपालयन्ती मृत्वा देवी जाता / ततश्युत्वा लाधर्मवर्गः१ तत्रैव नगरे तस्यैव धनावहश्रेष्ठिनो भार्याकुक्षौ पुत्री जाता। सा महासुन्दरी चासीत् / ताश्च बालिकां चिलातीपुत्रः क्रीडयामास / क्रमशः सा कन्या यौवनमाप / पूर्वभवसंबन्धवशात्तस्यां चिलातीपुत्रस्य महाननुरागो जातः। तस्या अपि तस्मिस्तथैव रागो बभूव / ततो रहसि तया सह चिलातीपुत्रः प्रत्यहं विषयसुखं भोक्तुं लग्नः / अथ तयोस्तमनाचारं विदित्वा श्रेष्ठिना चिलातीपुत्रो गेहानिष्काशितः / ततः स चिलातीपुत्रश्चौरसमाजे समागत्य तैः सह मैत्रीं विधाय चौर्यकरणे निपुणो जातः / कियत्कालानन्तरं तं साहसिकं महाधीरं ज्ञात्वा सर्वे ते चौराः स्वनायकं चक्रः। अथैकदा स चौरनायकश्चौरानेवमुवाच-अस्यां रात्रौ राजगृहनगरे धनाढ्यस्य धनावहश्रेष्टिनो गृहे चौर्याय गन्तव्यम् / तत्र धनादिकं भवद्भिरेव ग्राह्यम्, या च तस्य सुषमाऽभिधाना कन्यास्ति तामानीय मह्यमेव भवद्भिर्दातव्या / इति निश्चित्य तश्वीरैः सह चिलातीपुत्रो राजगृहे तस्यालये समागत्य खात्रं विधायान्तःप्रविश्य चौरा यथेष्टानि महाहा॑णि रत्नादिधनानि ग्रन्थि बध्वा बहिर्निर्जग्मुः / सुषमामुत्पाट्य चिलातीपुत्रोऽपि बहिर्निरगात् / ततस्तत्कालमेव लोका जागृताचौरचौर इति बुम्बारवञ्चक्रः / ततस्तेषां पृष्ठे लोकानां कोलाहलमाकर्ण्य कोष्ठपालो यावत्तत्रागतस्तावच्चौरा नेशुः / इतस्ततो विलोक्य ततः कोष्ठपालेन निजैश्चतुर्भिः पुत्रैः सह श्रेष्ठी चौरानुपदं तस्यामेव दिशि तुरङ्गारूढोऽधावत् / पृष्ठे समागच्छतस्तान विलोक्य ते चौरा मार्ग एव तानि धनानि त्यक्त्वा कुत्रापि नेशुः / चिलातीपुत्रस्तु मार्ग हित्वोत्पथेन चचाल / तद्धनानि मार्गे पतितानि सर्वाण्यादाय कोष्टपालस्ततः परावर्तत / श्रेष्ठी तत्युत्राश्च ततोऽग्रे स्तेनानुपदं विलोकयन्तश्चेलुः। अथ पश्चादागच्छतस्तानालोक्य स तस्कराधीश एवमचिन्तयत् / अहो ! एषा सुषमा मम प्राणादपि प्रेयसी // 19 // का
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy