________________ धर्मवर्ग:१ मुक्तावली // 16 // 5-XXXSEX चारित्रमग्रहीत् / ततः साधून पठतो विलोक्य सोऽपि पठितुं लग्नः / परं तस्याक्षरमात्रमपि नाऽयातम् / तेन तस्य मनसि महान् खेदोऽभवत् / तं खिन्नमालोक्य गुरुरूचे भो राजर्षे ! कि शोचसि ? त्वया भवान्तरे ज्ञानं नार्जितमतोऽस्मिन् भवे तव ज्ञानं नाऽऽयाति / त्वया तदर्थ नैव शोचनीयम् / त्वं केवलं चारित्रमुपार्जय संयमादिवतादौ सावधानो भव / ततो गुरुणा प्रतिबोधितो यवराजर्षिस्तथैव कर्तु लग्नः / अथैकदा तस्य यवमुनेनिजकुटुम्बपुत्रादिमिलनेच्छा सञ्जाता। ततो गुरुमेवमुवाच हे गुरो! मम निजसंसारिसंबन्धिनो मिलनार्थमिच्छा जायते, यदि ते तत्र गमनायाऽऽज्ञा भवेत्तर्हि तत्राऽहं गच्छेयम् / तच्छ्रुत्वा गुरुणा भणितः सः / हे मुने ! तत्र गमिष्यसि चेत्तर्हि तत्र तानुपदेक्ष्यसि किम् ? यवमुनिरवक् हे गुरो ! अहमुपदेष्टुं किमपि नैव जानामि नैव तदर्थ तत्र गन्तुमिच्छा / अहन्तु केवलं तेषां मिलनायैव जिगमिषामि / तदाकर्ण्य गुरुस्त तत्र गन्तुमादिदेश / ततो गुर्वादिष्टो यवऋषिस्ततो निर्गतः / मार्गे च तस्य मनस्येवं विचारणा जाता / यदाऽहं तत्र यास्यामि तदा पुत्रादयः समेष्यन्ति मम वन्दनार्थ कथयिष्यन्ति च, हे गुरो ! किमपि धर्मामुपदिश / तर्हि तान प्रति किमहमुपदेक्ष्यामि / इत्थं विचिन्तयन् स मुनिः फलपुष्पादिभिः परिपूर्णमेकं यवक्षेत्रमपश्यत् / तत्क्षेत्रस्वामी च परितः परिभ्रमन् दण्डपाणिः स्वक्षेत्रं गोपयनासीत् / एको गर्दभश्च तत्क्षेत्रस्थयवान भक्षितुं तत्समीपे तस्थौ / तस्मिन्नवसरे रासभमालोक्य तेन क्षेत्रस्वामिना काचिदेका गाथा पठिता आधावसी पधावसी, ममं चावि णिक्खसी / लक्खितो ते मया भावो, जवं पत्थेसि गद्दहा! // 1 // व्याख्या-रे गदर्म ! त्वमितस्ततः परिधावसि परितः प्रेक्षसे, क्षेत्रमध्ये प्रवेष्टुमिच्छसि, यवधान्य चरितुं प्रार्थयसीति