________________ धर्मवर्गः१ मुक्तावली // 15 // नाचना जामाता BES$138**MENNESSESSE चलितम् / मार्गे च तदधिष्ठात्र्या देव्या तौ कुमारौ तदयोग्यतया निहत्य रसभृतं कूपिकाद्वयमाददे। यत्र स्तम्मनपुरे नागार्जुनः कान्तिपुरनगरात् पार्श्वनाथप्रभोः प्रतिमामुत्पाट्य समानीय च स्थापितवान् / तत्र च तया पब्रिन्या पारदोषमुपमर्थ रससिद्धि कृतवान् / तदिदानी खंभातनाम्ना प्रसिद्धमस्ति / इह हि नगरे नवाझवृत्तिका श्रीअभयदेवसरिणा प्रतिष्ठापिता श्रीपार्श्वनाथप्रभोः प्रतिमा जागर्ति / पादलिप्ताचार्य-नागार्जुन-प्रभृतयो बहुशो विद्वांसः शालिवाहनशासन-कालीना आसन् / एतेषां महोत्तमसत्पुरुषाणामुदारचरितान्यवश्यं ज्ञातव्यानि सन्ति, परमनवसरतया ग्रन्थगौरवभिया चात्र मया न दर्शितानि / जिज्ञासुभिस्तानि प्रबन्धचिन्तामणिप्रमुखग्रन्थतो वेदनीयानि / एताभ्यः कथाभ्या सारतया यत्फलितं तदाह-ऐहिकाऽऽमुष्मिकश्रेयोऽर्थिभिर्जनैः सदैव धर्मे दाय विधेयम् / यतो हि पूर्वजन्मनि साधुदानमाहात्म्यादिह जन्मनि शालिवाहनविक्रमादे राज्यं, महती निश्चला सुकीर्तिः, पूर्णायुष्यादि महाफलमजनि / एवमितरस्यापि धर्मनिष्ठस्य तत्सर्वम्भवति भविष्यति चेति // १-ज्ञानतत्त्व विषयेतन धन ठकुराई सर्व ए जीवने छे, पण इक दुहिलं हे ! ज्ञान संसारमा छ / भवजलनिधि तारे सर्व जे दुःख वारे, निज परहित हेते ज्ञान ते कां न धारे 1 // 9 // हे भव्याः ! इह संसारे लोकैस्तनु-धन-स्वामित्वादयः सुखेन लभ्यन्ते / जीवानामेतानि सुलमानि सन्ति / परमेकं