________________ अथ राज्यं कुर्वाणः स शालिवाहनो राजा चन्द्रलेखां नाम्नी कस्यचन राज्ञः पुत्रीमतिरूपलावण्यवतीं पबिनीं सकलकलावती युवती परिणीतवान् / इतश्च कश्चिदेको मायासुरनामा दैत्य आसीत, जगति सर्वातिशयं विशिष्टं सुखं ममैवास्त्विति बुद्ध्या स दैत्यो वाममार्गीय-विधिना कामपि तामसी देवीमाराध्य प्रसादयामास / सापि तदाराधनेन तस्योपरि तुतोष / ततश्च मोहनाऽऽकर्षणादिषट्कर्माणि सिद्धानि चक्रे / ततश्चैकदा स दैत्यो मन्त्रबलेन पअिनीश्चन्द्रलेखामपहृत्य स्वायत्तां व्यधात् / इतश्च ताम्प्रेयसीमपश्यन् शालिवाहनो महादुःखी बभूव / तां शोधयितुं सर्वासु दिक्षु भृत्यान समादिशत् / अथ कोपि शुद्रकनामा कोष्ठपालः कथश्चित्तत्स्वरूपं विज्ञाय तत्र गत्वा राजीञ्चन्द्रलेखां लात्वा राज्ञे समर्पयामास / अथ पादलिप्ताचार्यस्य शिष्यो नागार्जुननामाऽऽसीत् / स च कस्याश्चिन्महानद्यास्तीरे निजावासं विहितवान् / तत्र च श्रीपार्श्वनाथप्रभोः ! महाचमत्कारशालिनी प्रतिमा स्थापितवान् / प्रतिमाग्रे च कोटिवेधिरसमुत्पादयितु शालिवाहनस्य राज्ञः पत्नीञ्चन्द्रलेखां हत्वा तत्रानीय कियत्यामपि रात्रौतया पुञ्जीकृतं पारदं खलिकायां मईयामास / एवमनेकधा स नागार्जुनस्तया पारदमर्दन कारयामास / कथितञ्च तस्याः। यद्येतत्स्वरूप कस्यापि पत्यादेरने कदापि वक्ष्यति तर्हि त्वां मारयिष्यामि / तद्भयेन कदापि नाजोचत सा। परमेकदा तत्क्लेशमसहमाना सा पमिनी कथाप्रसङ्गादेतत्स्वरूपं राज्ञः कथयामास / अथैकस्यां रात्रौ शयने निजप्रेयसीमनालोक्य राजा किमिति शङ्कमानः पुत्राभ्यां सह तत्रागतवान् / तां तत्र तथाकुर्वतीमालोक्य बहुशस्तमनुनीय तस्याः स्थाने निजपुत्रौ संस्थाप्य भार्यया सह स्वस्थानमाययौ / अथ नागार्जुनोऽपि सम्पादित कोटिवेधिनो रसमयकृपिकाद्वयं ताभ्यामलक्षिते कुत्रापि गुह्यस्थाने स्थापयामास / परं तत्सर्व कुमाराभ्यां गुप्तरीत्या दृष्टम् / गते च नागार्जुने ताभ्यां कुमाराम्यां तत्स्थानतो निशि कुपिकाद्वयं गृहीत्वा स्वस्थानम्प्रति