________________ धर्मवगार मुक्तावली // 14 // FAIRSAXISAX8P8A8 तन्मध्यादेको यवीयान महाविद्वान सम्यगालोच्य राजानमेवमवोचत / हे राजन् ! प्रतिष्ठानपुरे कुम्भकारगृहे तादृशः पुत्रो जातोऽ- स्ति / स उज्जयिनीराज्यं करिष्यति / एतदाकर्ण्य राज्ञो महती चिन्ता समुत्पन्ना / तत एकदा विक्रमो नराधीशोऽसंख्यचतुरासैन्यं लात्वा दाक्षिणात्यप्रतिष्ठानपुरमागत्य तस्य कुम्भकारस्य गृहमवरोधयामास / सकुटुम्मे कुंमकारं निहन्तुं तेन नानोपायाः कारिताः / तत्रावसरे निजपुत्रसम्प्राप्तमहानिष्टभीत्या सा विधवा तत्क्षणमेव तं नागराज सस्मार। सोऽपि तत्कालमेव तदने प्रकटीभूय निजमूनवे तस्मै सुधापूर्णमेकं कुम्भं रिपुसैन्य-सङ्घातकरीममोघां शक्तिञ्च दचाऽदृश्यतां गतः / अथ शातवाहनोऽपि नागदत्तसुधासेक-प्रभावतः पुराकृत-मृण्मय-मनुष्यादीनि सञ्जीवयामास / ततश्च तानि सर्वाणि नानाशस्त्रास्त्रसहितानि मंत्रमहिम्ना विधाय तैरेव चतुरङ्गसैन्यैः सह विक्रमीयसैन्यानि भक्तुं लग्नः / तस्मिन् युध्यमाने महान्त्यपि विक्रमसैन्यानि महात्रासमापुः / सोऽसंख्यं बलं क्षणादेव नाशयामास / ततः पलायमानः ससैन्यो विक्रमभूपतिस्तापिकोत्तरतटमागत्य तस्थौ तत्रैवञ्चिन्तितं विक्रमार्केण / अहो कीदृशमेतस्य शौर्यम् / येन मदीयमशेष सैन्यं भग्नीकृतम् / दैवज्ञोक्तमपि सत्यमेव प्रतिभाति / साम्प्रतमेतस्मिन्नवनीतले कोऽप्येतस्य जेता नैवास्ति, साम्प्रतमनेन सह युध्यमानोऽहं नूनं पूर्वोपार्जितामपि जयश्रियं त्यक्ष्याम्येव / अत इदानीमनेन सह सन्धिरेव श्रेयस्कर इति विचाये तेन सह सन्धिं कृतवान् / तत्र चैवं स्थापितमुभाभ्याम् / तापिकाया नद्या उत्तरतटी विक्रमार्कराज्यसीमास्तु / तस्या दक्षिणतटी तु शालिवाहनस्य राज्यसीमेति / ततो विक्रम उज्जयिनीमागतवान् / शालिवाहनोऽपि तत्र प्रतिष्ठानपुरे समागत्य निजराजधानी स्थापितवान् / ततश्च लोकेषु शालिवाहननाम्ना प्रसिद्धोऽभवत् / // 14 //