SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ - - - तेत्यादि नानामनोरथान कुर्वन कश्चिनागराजो दिव्यमूर्तिधरो जलमध्यादाविर्भूय स्मरशरातिपीडितो विद्युतमिव तस्याः मुखारविन्दमवलोक्य नयननिमीलनं कुर्वन् कथमपि साहसमाधाय नेत्रयुगश्चोन्मील्य सादरं तां पश्यन् किश्चित्तस्थौ / तत्रावसरे सायन्तनं कुसुमसौरभो मन्दपवनो ववौ / तेनाऽतीव प्रवृद्धमदनः सोऽभवत् / ततस्तां सुंदरी तत्क्षणमेव शीलभ्रष्टां स हठादकरोत् / हा! हा! धिक कामम् ! यदर्दितो ज्ञानवानपि मुह्यति / नैसर्गिक विवेकं त्यजति / अनिच्छन्तीमपि बलादुपभुज्य तामेवमवक् / हे सुच ! रोष मा कार्षीः / शोकञ्च त्यज, तव महापराक्रमी यशस्वी राज्यभोक्ता बलीयान पुत्रो भविष्यति / किञ्च यदा यदा ते काप्यापदागच्छेत्तदा तदा त्वयाऽहं स्मरणीयः / ततोऽहं तवाऽऽपदं संहरिष्यामि / इत्यादि मिष्टैर्वाक्यैस्तां परिभाष्य स नागदेवः स्वस्थानमीयिवान् / साऽपि विधवा शोकाकुला जलमादाय स्वस्थाने समागता / तत्स्वरूपं विदित्वा तद्भातरावुभावपि तां तत्रैव परित्यज्य निजदेशमागतौ / सा च तत्रैव कुम्भकारगृहे केनापि प्रकारेण दैवं विनिन्दती सगर्भा सती कालं निनाय / अथ परिपूर्ण दशमे मासे सा पुत्र प्रासोष्ट / अथ नागदेवतेजसः प्रभावेण स बालो महातेजस्वी मनीषी महाप्रतापी समपद्यत / परं कुम्भकारगृहोत्यअतया लोके तत्पुत्रत्वेनैव प्रख्यातिमागात् / ततस्तज्जातीयकर्मणि क्रमेण स नैपुण्यमधिगत्य नानाजातीयमृण्मयनरकुञ्जरतुरङ्गोष्ट्ररथादिकं रममाणः स निर्मितवान् / तस्य नाम शातवाहन इति लोके पप्रथे। तत्र समये तत्रोजयिन्या महाविक्रमी विक्रमाकों राजाऽऽसीत् / स चैकदाऽऽत्मीयं वार्धक्यमवलोक्य मनस्येवं दध्यौ / मम पश्चादिदमखण्ड राज्यमपहर्तु कोऽप्युत्पत्स्यते क्षिताविति ? / इत्युत्पन्नविचारो राजा संसदि निपुणतमान् दैवज्ञानाहूय तानेवमपृच्छत् / भो! मो ! दैवज्ञाः ! ममैतद्राज्यमपहर्ता साम्प्रतमस्ति कोऽपि क्षितितलेऽस्मिमिति विचार्य कथयत / ततः सर्वेऽपि विचारयितुं लयाः /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy