________________ धर्मवगे:१ सूक्तमुक्तावली जन्मनि राज्यमीदृशं त्वया लब्धम् / स एव त्वमिह जन्मनि राज्यसौख्यमनुभवसि / स मुनिर्मृत्वा देवोजनिष्ट / पूर्वजन्मनि महारङ्कमिह जन्मनि राज्यसुखशालिनं च त्वामवगत्य प्रेम्णा मीनशरीरं प्रविश्य स एव देवो जहास / अत एतद्विषये त्वया किमपि न शोचनीयम् / इत्याकर्ण्य सञ्जातपूर्वभवजातिस्मृतिः स शालिवाहनो नृपः साधूक्तं सर्व तथैव मेने / ततस्तस्य राज्ञो जैनधर्मे महती श्रद्धा समुत्पन्ना / ततःप्रभृति दानधर्मादिविषये राज्ञो मनो विशेषतः सँल्लग्नम् / धर्मकृत्ये सदैव तत्परोऽभवत् / अस्मिन् भारते तन्नाम्ना प्रवर्तितो वत्सरोऽद्यापि पञ्चाङ्गे ज्योतिर्विद्भिर्विलिख्यत एव / किञ्च विक्रमार्कनृपतिना सह यथास्य सङ्ग्रामोऽभूत्तथाऽधस्तनप्रदर्शितलेखतो बोध्यः। तथाहि–प्रतिष्ठानपुरे नगरे कस्यचित् कुम्भकारस्य गृहे त्रयो यात्रार्थिनः समागताः / तत्र द्वौ भ्रातरौ तदीयाचिरकालिकी विधवा भगिन्यासीत् / सा च निजश्रियाऽप्सरसोऽप्यधिका पश्यतां यूनां धैर्यलोपन विधायिनी महारूपलावण्यशालिनी किमधिकेन ब्रह्माण्डोदरमध्यवर्तिकामिनीनामखिलानां सा हि प्रशस्यतमाऽऽसीत् / सा चैकदा संध्यासमये गोदावयाँ जलाहरणाय नागहृदंगता। तत्राऽवसरे सैकाकिनी स्वप्सरायमाणा वैधव्यदोषेण मनोहर-कौशेयाऽऽभरणादिहीनापि नैसर्गिकाऽनुपमतनुश्रियैव नितरां शोभमाना तथा शशिकलेव सर्वतः प्रकाशयन्ती परिधानवसनं किश्चिदुच्चैः कृत्वा वारिप्रविष्टा घटं वारिमध्ये यदैव पातयामास तत्रावसरे तस्याः शिरसो वसनं वायुना किञ्चिच्चालितम् / तत्र समये तदीयकुटिला अतिश्यामलाः स्निग्धालम्बायमानाः कचवरा अंसयोः पतिता नितरामशोभन्त / तथा तडिद्गौरवर्णायास्तस्या अत्युनतो चारू पीवरौ सुकठिनौ पयोधरौ कनकलतायामुदिते सुफले इव शोभेते / तदा जलमध्ये तदृस्युगं कदलीस्तम्भयुगमिव शुशुभे / अथ तामवलोक्य किमियं काचन नागकन्या मां वरितुमिहाऽऽया // 13 //