SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ धर्मवगः 1 सूक्त मुक्तावली अथैकदा तत्र नगरे श्रीमहाकालेश्वरमन्दिरे राज्ञः प्रतिबोधार्थ कुमुदचन्द्राभिधो जैनाचार्य आगात् / स च महाकालाभिमुखं पदं कृत्वा तत्रैव सुप्तः / अथ कियता कालेन समागतोकस्तं साधुं तथा सुप्तमालोक्य बभाषे ? अरे ! कस्त्वम् एवं किं स्वपिषि ? श्रीमहादेवावहेलाकरणेन कथं न बिभेषि ? इत्थमर्चकेन बहुधा निवारितोऽपि स यदान न्यवर्तत, तदा स देवलस्तत्क्षणमेवैतत्स्वरूपं सर्व राज्ञे निवेदयामास / तदाकर्ण्य राजापि क्रुद्धः सुभटानेवमादिशत् / भोः सुभटा ! यूयं तत्र यात तं पाखण्डिनं निहत्य सत्वरं बहिनिष्काशयत / तेऽपि तत्कालमेव तत्र गत्वा तं साधु पादयोधृत्वा निष्क्रष्टुं लग्नाः तत्रावसरे तदीयौ चरणौ भृशं ववृषाते / ततस्ते तो हित्वा तद्धस्तो गृहीत्वा तमुत्थापयितुमैच्छन् / तद्विलोक्य स साधुः करावपि नितरामवर्धयत् / ततस्ते तं ताडितुं लग्नाः। संताडिते च तत्र मुनो तत्रान्तःपुरे स्थिता राजदारा एव ताडिता जाताः, ततस्ते तश्चमत्कारिणं ज्ञात्वा सर्वमादितो वृत्तं भूपं कथयामासुः। अथ राजा स्वयमेव तत्रागत्य तमवोचत / भो मुनीश्वर! त्वमित्थं देवदेवं महादेवं कथमवहेलयसि ? तेनोक्तम् मया नैवाऽवज्ञायते / राजा वक्ति। एष तु मम देवः मुनिर्वक्ति-नहि 2 एतन्मध्येऽस्मदीयो देवो वर्तते / पुनराचष्टे नृपः। यद्येतन्मध्ये भवदीयो देवोऽस्ति तर्हि नो दर्शय / तच्छ्रुत्वा तेनोक्तम्-हे भूपेन्द्र ! पश्य, अत्रावसरे स 'कल्याणमन्दिरस्तुतिश्लोकेन निजदेवं सम्बोध्य यदाऽऽह्वयत तदैव तल्लिङ्ग भित्वा तदाचार्यकरजलसेक्प्रभावतोऽवन्तीपार्श्वनाथो भगवानाविरासीत् / तदैतच्चमत्कारमालोकयन, स राजा तं सिद्धमाचार्य ननाम। पुना राजा शुद्धदेवे गुरौ च सञ्जातश्रद्धः सम्यक्त्वसहितं श्रावकीयं द्वादशव्रतमङ्गीचक्रे / ततोऽसौराजा जैनधर्मप्रभावेण सञ्जातनिजामितपौरुषेण सुवर्णपुरुषसाहाय्येन च सकलवैरिबजमवधीत् / ततोऽस्य राज्यं निःसपत्नमासीत् / पुनरसौ विक्रमी विक्रमाकों निजनाम्ना जगति संवत्सरं प्रावर्तयत्, किञ्च तस्य विक्रमभूपेन्द्रस्य शासनमखण्डं जगतः खण्डत्रये दि XEMEMBERBOSSIBBASE // 12 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy