SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ न भवेत् / एवं शोचता विक्रमेणैकदा स वेतालो भणितः / भो देव ! ममायुः कियदस्ति ? तेनोक्तं त्वदायुः शतवर्षमस्ति। पुनः पृष्ट राज्ञा हे वीर ! एतदङ्कशून्यतया सुन्दरं न प्रतिभाति / अतः शतमध्यात् किश्चिदधिकं न्यून वा विधेहि / तदाकर्ण्य वेतालो वक्ति-हे राजन ! यत्ते षष्ठी दिने विधिना शतमायुः कृतं तन्न्यूनाधिकं कर्तु विधिरपि न शक्नोति का वार्ता तदितरेषाम् / ततो वेतालो निजधाम गतः / अथान्यस्यां रात्रौ राज्ञा चिन्तितमेवम् / इह हि सत्यायुषि कमपि कोऽपि न हन्तुं शक्तिमानस्ति, तर्हि वेतालो मे किङ्करिष्यति / इति विश्वस्तेन तदर्थ बलिनॊपढौकितस्तत्र विक्रमेण / अथ मध्यरात्रे समा| गतो वेतालस्तत्र बलिमपश्यन राज्ञे भृशं चुकोप / ततः कोपादति भीषण तमेव राजावदत् / हे वेताल ! अलमिदानी कोपेन / यदि शक्ति बिभर्षि, तर्हि समागच्छतु भवान्, मया सह युध्यताम् / ततो विक्रमस्य साहसं विलोक्य तेनोक्तम् / हे राजन् ! त्वं नूनमेव सर्वेषां साहसिकानां सुभटानाश्च शिरोमणिरसि / अतोऽहं त्वयि सन्तुष्टोमि / वरं बहि, इति तदीयं वच आकर्ण्य विक्रमोऽपि तमेवमगदत् / हे देव ! यदि तुष्यसि वरश्च दित्ससि, तर्हि सर्वास्ववस्थासु त्वं मामव्या इति प्रार्थनैका / तथा स्मृतोऽस्मृतो वाऽवसरे मदन्तिकमागच्छ, इति द्वितीया प्रार्थना / इतोऽन्यत्किमपि न प्रार्थयामि / वेतालोऽपि तत्सर्वमङ्गीकृत्य निजधाम गतः। विक्रमोऽपि ततःप्रभृति निर्भीकः प्रजा इव प्रजां पालयन सुखमनुबभूव / स विक्रमः तत्रोजयिन्यामेव काप्येका सिद्धविद्या तैलिककन्या त्रिभुवनजयिनी रूपलावण्यवती तारुण्यलीलावती देवदमन्याख्या समासीत, तच्छकाशात पञ्चदण्डात्मकं छत्रं साधयामास / विद्यया | चतां विजित्य स्वप्रेयसीश्चकार / तथा सौधर्मेन्द्रोऽपि तदीयगुणगणं समाकर्ण्य विक्रमार्कभूपतेर्वशंवदः समासीत् / विक्रमोपरि महती प्रीतिरासीदिन्द्रस्यापि। किश्च विक्रमी विक्रमः प्रीतिदत्ते देवेन्द्रेण महासिंहासने समुपविष्टः पञ्चदण्डात्मकच्छत्रेण शोभमानो नितरामदीप्यत।।
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy