SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ केनापि पुरुषेण तत्र भक्ष्याय गन्तव्यमिति वारपत्रमर्पयित्वा तदीयाऽऽत्मजं गृहीत्वा चचाल / ततस्तदीयौ पितरौ भृशमाक्रोशचक्रतुः / विक्रमस्तदालोक्य तावुवाच अरे ! कथमेवं रुदिथः ? तावक्तां आवयोरतिवृद्धयोः पुत्रमसौ राजकीयजनो गृहीत्वा याति / अत आवामेवमाक्रन्दावः / पुनरुक्तं विक्रमेण मा रोदिष्टम् / अहमेव त्वत्पुत्रस्थाने गमिष्यामि / परन्तु युवां वदतं, किमर्थ कुत्र युवयोः पुत्रं स नयतीति / युवां चिन्तांत्यजतं / यदि दुष्करमपि भविष्यति तथापि युष्मदात्मज मोचयिष्यामि, तत्स्थाने गमिष्यामि चेति श्रुत्वा ताववदताम् / हे परोपकारिशिरोमणे / अत्र नगरे राजा भर्तृहरिः सञ्जातवैराग्यवशात् प्रव्रजितः / ततःप्रभृति कोऽप्यत्र राजा नास्ति / किञ्चास्वामिकेऽस्मिन्नगरे कोप्यग्निवेतालाभिधो वीरो महादुष्टो नागरिकाञ्जनानसखैः क्लेशैः समुद्बजयितुं लग्नः / ततश्च सर्वे राजकीया जना उद्विग्नाः सन्तः प्रत्यहमेकं नरं तस्मै भक्षणार्थ दातुं निश्चिक्युः। ततःप्रभृति प्रतिदिनमेकस्माद् गृहादेको नरो याति तस्य महाराक्षसस्य भक्ष्याय / अद्याक्योरेव पुत्रं तदर्थमसौ राजपुरुषो नीत्वा याति / अथैतद्वातों श्रुत्वा तं राजकीयं पुरुषमेवमुवाच / भोः पुरुष ! एनं मुञ्च, एतत्स्थानेऽहमेव गच्छामि / ततस्तं कुम्भकारपुत्र मोचयित्वा स्वयं तेन पुरुषेण सह समन्त्रिको विक्रमो राजसदनमागत्य राजसिंहासनोपरि समुपविष्टो भृशमदीप्यत / तत्रावसरे सकला अमात्यप्रधानादयस्तमुपलक्ष्य प्रमुदितमनसः प्रणेमुः / अथ विक्रमेण चिन्तितम् / मया कुम्भकारपुत्रो मोचितः / परं निशि तद्देवता प्रीत्यर्थ कोऽप्युपायस्तु नावधारितः / अथैवं निजमनसि चिन्तयता राज्ञा सर्वे कान्दविकाः समाहृताः / ततस्तानेवमादिशत् / भोः कान्दविकाः ! यूयं नानाजातीयमोदकराशिं कुरुत / नानाविधान यथेष्टानपूपान् घृतपूरकादीनि च। ततस्तत्तद्राशीकृतानि भोज्यानि मोदकादीनि, नानाविधव्यञ्जनानि, भक्तानि, सुस्वादकराणि तत्र स्थाने स्थापयामास / HARISHAROREX-SARXXBACHE
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy