________________ नाम्ने निजजारपुरुषाय प्रेम्णा दत्तवती / सोऽपि गणिकासमासक्तः शृङ्गारमञ्जरीवेश्यायै ददाति स्म / तयापि चिन्तितम्, एतत्फलं राजा यदि भोक्ष्यति तर्हि वरं स्यादिति ध्यात्वा तदादाय स्वर्णस्थालके च निधाय निजपरिवारयुता राजसभमागत्य तस्मै भूजानये समर्पयामास / अथ तत्फलमालोक्य राज्ञो हर्षस्थाने महान विस्मयो जातः। अहो मयैतत् स्वराश्य दत्तम् / तर्हि कथमनया लब्धम, एवमनेकधा निजमनसि संशयमधिगच्छन् राजा तामेवम्पप्रच्छ / अयि गणिके ! त्वयैतत्फलं कुतो लब्धं, सत्यं ब्रूहि, तत्रावसरे सा गणिका तद्विषये किमप्यलीकमेव वक्तुं लग्ना, परं राज्ञा तन्न स्वीकृतम् / पुनः पुनः क्षितिभुजा पृष्टाऽपि यदा सा वेश्या सत्यवृत्तान्तं नाऽवोचत तदा प्रकुपितो राजा तामेवमवदत, अरे रण्डे ! सत्यं वद कुतः प्राप्तमेतदिति, नो चेदधुनैव शूलिकायां त्वामारोपयिष्यामि, समादिदेश च मंत्रिणमेवम् भोः प्रधान ? एनामलीकवादिनीं बध्वा सन्ताडय / ततस्तां बध्वा ताडितुं लगः कोऽपि प्रतिहारी, ततोऽवादीत सा, हे स्वामिन् ! मा ताडय 2 सत्यं कथयामि यथा प्राप्तमिति तवैव सेवकः पाण्डवाभिधो मे दत्तमेतत् / मया तु विशिष्टम्फलमेतदिति ज्ञात्वा भवते समर्पितम् / अथ पाण्डवमाहूय राजा तत्स्वरूपम्पप्रच्छ / सोऽपि बहुधा ताडितोऽपि विभीषितोऽपि सत्यं नाख्यत् / परं विचक्षणो भर्तृहरिरन्यथैव तत्स्वरूपमवधार्य तत्फलश्च वस्त्राच्छन्नमादाय राज्याः पार्श्वभागतः / तामेवमपृच्छत् / भो राज्ञि ! मद्दत्तमजरामरकारि फलं त्वया भक्षित किम् ? तयोक्तं स्वामिन् ! तस्मिन्नेव दिने मया भक्षितम् / तस्मिन्नवसरे भर्तृहरिरेवं निजमनसि निश्चिकाय, यत्खल्वियं राज्ञी पापीयसी जारानुरागिणी वर्तते / अतोऽस्मिन्नसारे संसारे धीराणां का प्रीतिः। अहो कामपारतन्त्र्यमुपागतो लोको ध्रुवमकार्यमपि विधत्ते। इत्थं स नरपतिर्विषयविमुखो भूत्वाऽमुं संसारमसारं जानन् दीक्षामेव निःश्रेयसे स्वीचकार / इतश्च नानादेशानटन् बहुशः